________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १]
बालमनोरमासहिता।
-
-
सपादसप्ताध्यायों प्रति त्रिपाद्यसिद्धा । त्रिपाद्यामपि पूर्व प्रति परं शास्त्रमसिद्धं स्यात् । बाह्यप्रयत्नस्त्वेकादशधा। विवारः संवारः श्वासो नादो घोषोऽघोषोऽल्पप्राणो महाप्राण उदात्तोऽनुदात्तः स्वरितश्चेति ।
. खयां यमाः खयः क पौ विसर्गः शर एव च । त्रिपाद्यसिद्धेतिं पर्यवस्येत् । एवं सति त्रिपाद्यामपि पूर्व शास्त्रं प्रति परं शास्त्रमसिद्ध . मित्यर्थो न लभ्येत । तथा सति किमु उक्तं किम्वुक्तमित्यत्र "मोऽनुस्वारः" इति शास्त्रं पादिकं प्रति "मय उजो वो वा" इति वस्वशास्त्रं त्रैपादिकं नासिद्धं स्यादित्यत आह-अधिकारोऽयमिति । अधिक्रियते उपरितनसूत्रजालशेषत्वेन पय्यत इत्य. धिकारः । कर्मणि घञ् । 'घमजबन्ताः पुंसि' इति पुंस्त्वम् । अयमिति तदपेक्षया पुंलिङ्गनिर्देशः । इदं सूत्रमूपरितनसूत्रेष्वनुवृत्त्यर्थमेव । न तु स्वतन्त्रविधिरिति यावत् । मय उजो वो वा, इति सूत्रे पूर्वश्रासिद्धमित्यनुवर्तते । ततश्च मयः परस्य उजो वो वा स्यात् । इदं शास्त्रं पूर्वत्रासिद्धमिति तदेकवाक्यं सम्पद्यते । तत्र च अनुवृत्तपूर्वशब्देन इतः प्राक्तन त्रिपादीस्थं सपादसहाध्यायीस्थं च कृत्स्नं सूत्रजालं विवक्षितमिति "मोऽनुस्वारः" इति त्रैपादिकं शास्त्रं प्रति 'मय उजो वो वा' इति शास्त्रस्यासिद्धत्वं निर्बाधमित्याह-तेनैति । अधिकारत्वेनेत्यर्थः । परं शास्त्रमसिद्धमिति । असिद्धत्वं चात्र नात्यन्तासत्वम् । किन्तु पूर्वशास्त्रदृष्टयेत्यनुपदमेवोक्तम् । परं शास्त्रमित्यनेन प्रक्रियाकौमुद्यादिग्रन्थोक्त कार्यासिद्धत्वमप्रामाणिकमिति ध्वनितम् । कार्यासिद्धत्वं पूर्वपक्षयित्वा शास्त्रासिद्धत्वस्यैवात्र सूत्रे 'असिद्धवदत्रामात्' इति सूत्रे च भाष्ये सिद्धान्तितत्वात् । शास्त्रासिद्धत्वकार्यासिद्धत्वयोः फलभेदस्तु शब्देन्दुशेखरे व्यक्तः । अस्माभिश्च स्वादिसन्धौ मनोरथ इत्यत्र मूलव्याख्यावसरे हलन्तशब्दाधिकारे च अदःशब्दप्रक्रियाव्याख्यावसरे प्रपञ्चयिष्यते । तदेवम् 'अ अ' इति संवृतविधेः स्वप्राक्तनी कृत्स्नाम् अष्टाध्यायी प्रत्यसिद्धत्वात् प्रक्रियादशायामवर्णस्य हस्वस्य विवृतत्वमेव । परिनिष्ठितदशायामेव संवृतत्वमिति स्थितम् । यद्यपि परिनिष्ठितदशायां संवृतविधिः क्वचिदप्यस्मिन् शास्त्रे नोपयुज्यते, तथापि परिनिष्ठिते संवृतविधिबलात्संवृतत्वेन ज्ञाने सत्येव प्रयोगार्हतेति कल्प्यम् । विवृतसंवृतयोरुच्चारणभेदो वा कल्प्य इत्यलं बहुना। __ अत्र बाह्यप्रयत्नान् प्रपञ्चयति-बाह्यप्रयत्नस्त्विति । प्रशब्दोऽत्र चिन्त्यः, प्रशब्दबलेन आभ्यन्तरयत्नस्यैव प्रयत्नशब्दवाच्यतायाः तुल्यास्यसूत्रे उक्तत्वात् , यत्नो द्विधेत्युपक्रमाच्च । तत्र विवक्षितार्थो वा अत्र प्रशब्दः । उदात्तानुदात्तस्वरितशब्दाः धर्मपराः। कस्य को बाह्ययत्न इत्याकालायां तद्वयवस्थां श्लोकद्वयेन संगृहाति-खयामिति । यमशब्दो व्याख्यास्यते । श्वासः अनुप्रदानः येषां ते वासानुप्र
For Private and Personal Use Only