________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १० ]
बालमनोरमासहिता ।
एकतरम् । खोरमादेशे कृते सन्निपातपरिभाषया न जरस् । अजरम् । अजरसीअजरे । परत्वाज्जरसि कृते झलन्तत्वान्नुम् । (३१७) सान्त महतः संयोगस्य । ६|४|१०॥ स्रान्तसंयोगस्य महतश्च यो नकारस्तस्योपधाया दीर्घः स्यादसंबुद्धौ सर्वनामस्थाने परे । अजरांसि - अजराणि । अमि लुकोऽपवादमम्भाव बाधित्वा पर
२१७
स्वमोरड्डादेशे प्राप्ते आह - एकतरादिति । एकतरशब्दात् परयोः स्वमोरडादेशप्रतिभो कव्य इत्यर्थः ।
1
1
समाना जस बल्ब कुलस्येति विग्रहे 'नमोऽस्त्यर्थानाम्' इति बहुबीहौ विचमानपदलोपे 'गोसियोः' इति हस्वत्वे अजरशब्दः । तस्य प्रक्रियां दर्शयति-सोरिति । सोरमादेशे कृते अगर मिल्बम्वक । जरसादेशमा ग्रह वाह-- सन्निपातेति । अदन्तसन्निपालाभ्रमस्य अमः अदन्तत्वविधातकजरवादेशं प्रति निमित्तत्वायोगादिति भावः । अजरसी इति । 'नपुंसकाच्च' इति श्रीभावे जरसादेशे रूपम् । मजरे इति । जरसादेशाभावे रूपम् । जसि रूपं दर्शयितुमाह-परत्वादिति । अजर अस् इति स्थिते 'जश्शसोः शि इति शिभावात् परत्वाज्जरसि कृते ततः शिभावे भलन्तत्वान्नुमित्यर्थं इति केचित् । तदेतत् 'जराया जरस' इति सूत्रे अजरांसीत्यत्र 'लुम्जरसो: प्राप्तयो: विप्रतिषेधेन जरस्' इति भाष्यविरुद्धत्वादुपेक्ष्यम् । शिभावात् पूर्वमेव परत्वात् जरसः प्रवृत्तौ हि सदा जसः सर्वनामस्थानत्वाभावेन तुम एवाप्रसक्तेः तदसंगतिः स्पष्टैव । पूर्वविप्रतिषेधमाश्रित्य जरसः पूर्वमेव शिभावे तु तद्भाष्यं सङ्गच्छते। एवञ्च जरसः पूर्वमेव शिभावे कृते तस्य सर्वनामस्थानत्वात् तस्मिन् परे नुम्जरसोः प्राप्तयोः नुमपेक्षया परत्वात् जरस् । ततो लन्तलक्षणो नुमित्येव व्याख्येयम् । यदि हि जरसादेशात् प्रागेव अजन्तलक्षणो नुम् स्यात्, तदा अजरन् इ इति स्थिते 'निर्दिश्यमानस्यादेशा भवन्ति' इति न्यायेन जर इत्यस्य जरसि कृते अजरस् न् इति स्थिते सान्तसंयोगाभावात् 'सान्त महतः’ इति वक्ष्यमाणदीर्घो न स्यादित्यादि शब्देन्दुशेखरे निर्जरशब्दनिरूपणे अन च प्रपञ्चितम् । उभयथापि अजरन् स् इति स्थिते नान्तत्वाभावात् 'सर्वनामस्थाने च इति दीर्घं अप्राप्ते । सान्त महतः । सर्वनामस्थाने वासम्बुद्धौ इति, नोपधायाः इति चानुवर्तते । नेति लुप्तषष्ठीकं पदम् । 'ठूलो पूर्वस्य' इत्यतो दीर्घ इत्यनुवर्तते । नकारस्य उपधायाः दीर्घ इति लभ्यते । संयोगस्येत्यवयवषष्ठयन्तं नकारे अन्वेति । सान्तेति षष्ठ्यन्तं पृथक्पदम् । आर्षः षष्ठया लुक् । सान्तस्येति लभ्यते । तच्च संयोगे अभेदेनान्वेति - सान्तो यः संयोग इति । अत एवासामर्थ्यान्महच्छब्देन तस्य न समासः । महत इत्यप्यवयवषष्ठ्यन्तम् । तच्च नकारे अन्वेति । तदाहसात संयोगस्येत्यादिना । श्रजर/सीति । दीर्घे सति 'नश्चापदान्तस्य' इत्यनुस्वारः । अत्र
For Private and Personal Use Only