________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२१६
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[ अजन्तनपुंसकलि
नुमागमः स्यात्सर्वनामस्थाने परे । उपधादीर्घः । ज्ञानानि । पुनस्तद्वत् । शेषं रामवत् । एवं धनवनफलादयः । (३१५) अड्डतरादिभ्यः पञ्चभ्यः ७|१| २५॥ एभ्यः क्लीबेभ्यः स्वमोर ढादेशः स्यात् । (३१६) टेः ६।४।१४३॥ बिति परे मस्य टेर्लोपः स्यात् । ' वाऽवसाने' ( सू २०६ ) । कतरत्- कतर कतरे कतराणि । 'भस्य' इति किम् । पञ्चमः । टेलु तत्वात् 'प्रथमयोः - (सू १६४) इति पूर्वसवर्णदीर्घः 'एड्हस्वात् (सू १९३ ) इति सम्बुद्धिलोपश्च न भवति । हे कतरत् । पुनस्तद्वत् । शेषं पुंवत् । कतमत् । इतरत् । अन्यत् । अन्यतरत् । ब्रम्यतमशब्दस्य तु अन्यतममित्येव । एकतरात्प्रतिषेधो वक्तव्यः ( वा ४२८७) ।
HJ
-'
धिः । ' इदितो नुम्धातो:' इत्यतः नुमित्यनुवर्तते । 'उगिदचाम्' इत्यतः सर्वनामस्थाने इत्यनुवर्तते । तदाह - फलन्तस्येत्यादिना । मित्त्वादन्त्यादचः परः । उपधादीर्घं इति । ज्ञानन् इ इति स्थिते 'सर्वनामस्थाने च' इति दीर्घ इत्यथेः । पुनस्तद्वदिति । अमौट्शस्तु ज्ञानं ज्ञाने ज्ञानानि इति क्रमेण रूपाणीत्यर्थः । शेषं रामवदिति । शिष्यत इति शेषभ्रू । कर्मणि घञ् । 'घनजबन्ताः पुंसि' इति तु प्रायिकमिति भावः ।
अद्ड्डतरादिभ्यः । अड् डतरादिभ्य इति छेदः । दस्य ष्टुत्वेन डकारः, डस्य संयोगान्तलोपश्च आदेश स्वरूपावगतये न कृत इति कैयटः । डतर, उतम, अन्य अन्यतर, इतर इति इतरादायः सर्वादिगणपठिताः । अत्र डतरडतमौ प्रत्ययौ अतस्तदन्तमहम् । 'स्वमोर्नपुंसकात्' इति सूत्रमनुवर्तते तदाह - भ्य इत्यादिना । डकार इत् । कतर अदू इति स्थिते । टे: । अल्लोपोऽन इत्यस्माल्लोप इति 'ति विंशतेडि' ति इत्यतः डितीति चानुवर्तते भस्येत्यधिकृतम् । तदाह - द्वितीत्यादिना । कतर अद् इत्यत्र रेफादकारस्य लोपः । चत्वंविकल्पं स्मारयति -- वावसाने इति । ननु पररूपेण कतर दिति सिद्धेः अद्डो डित्करणस्य किं प्रयोजनमित्यत आह-- टेलु तत्वादिति । टेर्लुतत्वात् पूर्वे सवर्णदीर्घो न भवतीत्यन्वयः । डित्वाभावे 'टे:' इति लोपस्याप्राप्तया पररूपं बाधित्वा पूर्वसवर्णदीर्घः प्रसज्येत इति भावः । ननु पूर्वसवर्णदीर्घाभावाय दकार एवादेशः क्रियतामित्यत आह-एहस्वादित्यादि । सोर्दकारादेशे सति तस्य स्थानिवत्वेन सम्बुद्वित्वात् हस्वान्तादङ्गात् परत्वाच्च लोपः प्रसज्येत । अदूढादेशे तु टिलोपे सति कतर् इत्यङ्गम् । न तद्धस्वान्तम् । यत्तु हस्वान्तं कतर इति न तदङ्गम्, रेफादकारस्य प्रत्ययावयवत्वेन तदन्तस्य प्रत्ययपरकत्वाभावेन अङ्गस्वाभावात् । अतष्टिलोपप्रवृत्तये: अडादेशविधिरिति भावः । पुनस्तद्वदिति । प्रथमावत् द्वितीयेत्यर्थः । शेषं पुंवदिति । सर्ववदित्यर्थः । श्रन्यतमशब्दस्य स्त्विति । तस्याव्युत्पन्नप्रातिपदिकत्वेन डतमप्रत्ययान्तत्वाभावेन तत्रादूडादेशी नेत्यर्थः । 'एकाच्च प्राचाम्' इति उतरजन्तादेकत र शब्दात्
I
For Private and Personal Use Only