________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १० ]
बालमनोरमासहिता।
२१५
(३१०) नपुंसकाच ७१।१६ क्लीवात्परस्यौछः शी स्यात् । भसंज्ञायाम् । (३११) यस्येति च ६४॥१४॥ भस्येवर्णावर्णयोर्लोपः स्यादी. कारे तद्धिते च परे । इत्यकारलोपे प्राप्ते। 'और: श्या प्रतिषेधो वाच्यः' (वा४१८९) । ज्ञाने। (३१२) जश्शसोः शिः ७।१।२०॥ क्लीबादनयोः शिः स्यात् । (३१३)शि सर्वनामस्थानम् ॥१॥४२॥ 'शि' इत्येतदुक्तसं स्यात् । (३१४) नपुंसकस्य झलचः ७१।७२॥ झलन्तस्याजन्तस्य च क्लीवस्य पूर्वरूपात प्राक् एस्वात्' इत्यस्य प्रवृत्तिः किं न स्यादिति वाच्यम्, परत्वात् पूर्वरूपस्यैव पूर्व प्रवृत्तः । न च पूर्वान्तत्त्वात् पूर्वरूपस्याङ्गान्तर्भावात् ज्ञान इत्यदतमाम् । परादित्वाच्च अम् इत्यस्य सम्बुद्धित्वं चेत्याश्रित्य तदवयवहलो मकारमाअस्य एतस्वात् इति लोपो निर्वाध इति वाच्यम्। 'उभयत आश्रयणे नान्तादि. चरति निषेधादित्यत आह-पहस्वादिति । इल्मात्रलोप इति । पूर्वरूपे कृते सम्बु. द्धर्मकारमात्रं यत् परिशिष्टं तस्य 'एव्हस्वात्' इति लोप इत्यर्थः। लक्ष्यानुरोधात् सम्बुद्धयाक्षिप्तमङ्गं सम्बुद्धौ नान्वेति किंतु सम्बुद्धयवयवहल्येवान्वेति । ततश्च एडन्तात् हस्वान्ताच्चाङ्गात् परो यः सम्बुद्धयवयवहल् तस्य लोप इति लभ्यते । प्रकृते च पूर्वरूपेकतेऽपि हस्वान्तादात् परत्वं सम्बुद्धयवयवस्य मकारमात्रस्य अस्त्येवेति तस्य 'एहस्यात्' इति लोपो निर्वाध इत्यन्यत्र विस्तरः ।
नपुंसकाच्च । 'जसः शी' इत्यतः शीति 'औक आपः' इत्यतः औङ इति चानुवर्तते । तदाह-क्लीवादिति । औमित्यौकारविभक्तेः संज्ञेत्युक्तम् । ज्ञान ई इति स्थिते-यस्येति च । यस्य ईतीति छेदः । इश्च अपच तयोः समाहारः यं तस्य इवर्णस्य अवर्णस्य चेत्यर्थः । भस्येत्यधिकृतम् । 'नस्तद्धिते' इत्यतः तद्धिते इत्यनुवर्तते । तदाह-मस्येत्यादिना । इत्यकारलोपे प्राप्त इति । 'सुइनपुंसकस्य' इति पर्युदासेन शीभावस्यासर्वनामस्थानतया तस्मिन् परतो भत्वादिति भावः । औड: श्यामिति । औङ यः शी आदेशः तस्मिन् परतः 'यस्येति च' इति लोपस्य प्रतिषेधो वक्तव्य इत्यर्थः । श्यामिति निर्देशादेव नित्यस्त्रीत्वं बोध्यम् । औङ इति तु व्यर्थमेव । सर्वे इत्यादौ 'जसः शी' इत्यस्य भाधिकारेणैव व्यावृत्तिसिद्धः। शाने इति । ज्ञान ई इति स्थिते आ. दूगुण इति भावः । जश्शसोः शिः। स्वमोनपुंसकात्' इत्यतो नपुंसकादित्यनुवर्तते। तदाद-क्लीवादिति । ज्ञान शि इति स्थिते स्थानिवत्वेन प्रत्ययत्वात् 'लशक्वतद्धिते इति शकार इत् । शि सर्वनामस्थानम् । उक्तसंशमिति। सर्वनामस्थानसंज्ञकमित्यर्थः। अनपु. कस्येति पर्युदासात् शि इत्यस्य सर्वनामस्थानत्वे अप्राप्ते वचनम् । नपुंसकस्य झलचः । झल्च अच्चेति समाहारद्वन्द्वः । तेन च अङ्गस्येत्यधिकृतं विशेष्यते । तदन्तवि.
For Private and Personal Use Only