________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
२१२
सिद्धान्तकौमुदी
[ अजन्तस्त्रीलिङ्ग
इति यणा उबढो बाधनात् 'नयकुवङ्-' ( सू ३०३ ) इति निषेधो न । हे पुनर्भु । पुनवम्। पुनवौं । पुनः । (३०७) एकाजुत्तरपदे णः ८|४|१२|| एकाजुत्तरपदं यस्य तस्मिन्समासे पूर्वपदस्थानिमित्तात्परस्य प्रातिपदिकान्तनुम्बि भक्तिस्थस्य नस्य नित्यं णत्वं स्यात् । आरम्भसामर्थ्यानित्यत्वे सिद्धे पुनर्णग्रहणं स्पष्टार्थम् । यणं बाधित्वा परत्वान्नुट् । पुनर्भणाम् । वर्षाभूः । भेकजातौ नित्यस्त्रीत्वाभावात् हे वर्षाभूः कैयटमते । मतान्तरे तु हे वर्षाभु । 'भेक्यां पुनर्नवायां खलपवनस्य उत्सर्गतः पुंधर्मतया पदान्तरं विना स्त्रियां वर्तमानत्वाभावेन नित्यस्त्रीत्वाभावात् नदीत्वं नेति भावः ।
1
पुनर्भूरिति । 'पुनर्दिधिषूरूढा द्विः' इत्यमरः । तस्य 'नेयहुबड' इति निषेधमायाह- इन्करेतीति । 'अम्शसोः पूर्वरूपं पूर्वसवर्णदीर्घ च बाधित्वा 'हन्कर' इति यणिति मत्वाह - पुनम् पुनर्वाविति । पुन | पुनर्वाः । नद्यन्तत्वात् नुटि दीर्घे पुनर्भू नामिति स्थिते रेफान्नकारस्य भिन्नपदस्थस्वात् 'अटकुप्वा इत्यप्राप्ते | एकाजुत्तरपदे णः । समासस्य चरमावयवे रूढेन उत्तरपदशब्देन समासे इति लभ्यते । एकः अच् यस्मिन् तत् एकाच्, तत् उत्तरपदं यस्य सः एकाजुत्तरपदः । तस्मिन् समासे इति बहुव्रीहिगर्भो बहुव्रीहिः । 'रषाभ्यां नो णः' इत्यनुवर्तते । 'पूर्वपदात् संज्ञायाम्' इत्यतः पूर्वपदादित्यनुवर्तते । पूर्व पदं यस्य तत् पूर्वपदम् । एकत्वमविवक्षितम् । पूर्वपदस्याभ्यामिति लभ्यते । 'प्रातिपदिकान्तनुम्विभक्तिषु च -इत्यनुवर्तते । विद्यमानस्येति शेषः । तदाह -- एकाजुत्तरपदमित्यादिना । नन्विह
कारग्रहणं व्यर्थम् । 'रषाभ्यां नो णः' इत्यत एव तदनुवृत्तिसिद्धेः । नच प्रातिप दिकान्तनुम्विभक्तिषु च' इति विकल्पनिवृत्यर्थं पुनर्णग्रहणमिति वाच्यम् । आरम्भसामर्थ्यादेव नित्यत्वसिद्धेरित्यत आह-आरम्भेति । यणमिति । 'हन्कर' इति यमित्यर्थः । पुनर्भूणामिति । रेफस्य 'हशि च' इत्युत्वं तु न, रोरेव तद्विधानात् । डेराम, पुनर्भ्याम्। वर्षाभूशब्दे विशेषमाह - भेकेति । 'बह्वादिभ्यश्च' इति ङीषो वैकल्पिकत्वात् ङीषभावे वर्षाभूशब्दः । स च भेकजातौ द्विलिङ्गः ।
'भेक्यां पुनर्नवायां स्त्री वर्षाभूर्दर्दुरे पुमान्' इति यादवः ।
दर्दुरो भेकः । एवं च 'लिङ्गान्तरानभिधायकत्वम्' इति कैयटमते नित्यस्त्रीलि· त्वाभावात् नदीत्वाभावे सति 'अम्बार्थ' इति हस्वाभावे सति हे वर्षाभूरिति रूपमित्यर्थः । मतान्तरे त्विति । 'पदान्तरं विनापि स्त्रियां वर्तमानत्वम्' इति वृत्तिकारादीनां मते तु वर्षाभूशब्दस्य जातिशब्दतया पदान्तरं विनापि स्त्रियां वर्तमानतया नित्यस्त्रीत्वान्नदीत्वे 'अम्बार्थ' इति इस्वे सति हे वर्षाभु इति रूपमित्यर्थः । ननु "शिली गण्डूपदी भेकी वर्षाभ्वी कमठी दुलिः' इत्यमरकोशे वर्षाभूशब्दस्य भेकजातो
For Private and Personal Use Only