________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ९]
बालमनोरमासहिता।
२१३
स्त्री वर्षाभूर्द१रे पुमान्' इति यादवः । 'वर्षाभ्वश्च' (सू २८२)। वर्षाभ्वौ । वर्षाभ्वः । स्वयम्मः पुंवत् । इत्यूदन्ताः ॥ (३०) न षट्स्वनादिभ्यः४।१।१०॥ षट्संज्ञकेभ्यः स्वस्रादिभ्यश्च डीप्टापो न स्तः॥
"स्वमा तिम्रश्चतस्रश्च ननान्दा दुहिता तथा। ।
याता मातेति सप्तैते स्वस्रादय उदाहृताः ॥" अप्तृन्-(सू २७७) इति दीर्घः । स्वसा। स्वसारी । स्वखारः । माता पितृबत् । शसि मातः । इत्यृदन्ताः ॥ द्यौः गोवत् ॥ इस्योदन्ताः ॥ राः पुंवत् ॥ इत्यै
स्त्रीलिङ्गमात्रावगमात् कैयटमतेऽपि नित्यस्त्रीत्वं कुतो न स्यादित्यत आह भेक्यामिति । यादवकोशानुसारात अमरकोशे स्त्रीग्रहणमुपलक्षपमिति भावः। यद्वा अमरमतरीत्या कैयटमतेऽपि नित्यस्त्रीत्वमस्तु । मजादौ 'एरनेकाप इति यणः 'न भूसुवियोः' इति निषेधे।प्रा वर्षावाचा इति यणः प्रतिप्रसव उक्तः। तं स्मारयतिवर्षाभ्वश्चेति । स्वयम्भू मुवदिति । स्वयम्भूशब्दस्य चतुरानने रूढत्वात् तस्य यौगि. कस्य पदान्तरं विना स्त्रियामवृत्तान वृत्तिमते नित्यस्त्रीत्वम् । कैयटमते तु अनेकलिङ्गत्वात् न नित्यस्त्रोत्वमिति भावः । इत्यूदन्ताः॥
अथ दन्ता निरुप्यन्ते । 'सावसेन्' इति सौ उपपदे अस्धातोः ऋन्प्रत्यये स्वसादा, भगिनीवाची । 'ऋन्नेभ्यः' इति कीपि प्राप्ते । न षट् । षट इत्यनेन षट्स
ज्ञका गृह्यन्त इत्याह-षट्सशकेभ्य इति । डीप्टापाविति। 'ऋन्नेभ्य' इत्यतो कीविति, 'टावृषि' इत्यतष्टावित्यस्य चानुवृत्तेरिति भावः। स्वनादीन् पठति-स्वसा विस्र इत्यादिना। 'अथ 'तिस्चतम' इत्यनयोः पाठो न कर्तव्या 'न तिसूचतस्' इति नामि दीर्घनिषेधादेव लिसात् जीवभावसिद्धेरिति 'कृन्मेजन्तः' इति सूत्रे कैयटः । न नन्दतीति ननान्दा। 'नजि च नन्देः' इति ऋन् , वृद्धिश्च । 'ननान्दा तु स्वसा पत्युः" इत्यमरः । दोग्धीति दुहिता। 'नतृनेष्टुत्ववृहोतृपोतृभ्रातृजामातृमातृपितृ. दुहित' इति दुहेस्तृच । इट् गुणाभावश्च निपातितः। मान्यते पूज्यते इति माता । मान पूजायाम।। तृचि नलोपश्च । यतते इति याता। 'यतेवृद्धिश्च' इति ऋन् उपधा. वृद्धिश्च । भार्यास्तु भ्रातृवर्गस्य यातरः स्युः परस्परम्' इत्यमरः। अतृन्नितीति । स्वसशब्दात् सः, 'दुशनस्' इत्यन, तृप्रत्ययान्तत्वाभावेऽपि 'अपतृन्' इति सूत्रे स्वसग्रहणात् दीर्घ इति भावः । माता पितृवदिति । 'अप्तृन्' इति सूत्रे औणादिकतस्तृजन्तेषु नत्रादीनामेव दोनियमनादिति भावः । इस्यदन्ताः।। .. अथ ओदन्ता निरूप्यन्ते । चोर्गोवदिति । 'मोतो णितु' इति णिद्वत्त्वातिदेशात् 'अचो जिति' इति वृद्धिः । 'योदिवौ द्वे स्त्रियामभ्रम्' इत्यमरः। इत्योदन्ताः ।
For Private and Personal Use Only