________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ९ ]
बालमनोरमासहिता ।
1
1
४॥ इयङ्ङुवङोः स्थितिर्ययोस्तावीदूतौ नदीसंज्ञौ न स्तः, न तु स्त्री । हे श्रीः । श्रियम् । श्रियौ। श्रियः । श्रियै-श्रियै । श्रियाः श्रियः । (३०४) वाऽऽमि ४५॥ इयवस्थानी व्याख्यौ यू आमि वा नदीसंज्ञौ स्तः, न तु स्त्री । श्रीणाम् श्रियाम् । श्रियाम्-श्रियि । प्रधीशब्दस्य तु वृत्तिकारादीनां मते लक्ष्मीवद्रूपम्', 'पदाख्यौ नही' इस्यतो यू नदीत्यनुवर्तते । स्थानशब्दो भाषे ल्युडन्तः । इमहुवङोः स्थानं स्थितिर्ययोरिति बहुवीहिः । इयडुवयोग्याविति यावत् । तदाह- इयडवडी रिस्यादिना । हे श्रीरिति । अजादाविययोग्यत्वात् नदीत्वनिषेधात् 'अम्बार्थनद्योः " इस्वी मेति भावः । श्रियमिति । अमि पूर्वरूपं बाधित्वा इयङ् । त्रियौ श्रिय इति औ सोः पूर्ववत् । टा श्रिया । श्रिये इति । 'डिंति हस्वश्चेति ङिति नदीत्वपक्षे आद वृद्धिः । श्रिये इति । नदीत्वाभावे इयङ् । श्रियाः इति । सिङसोः नदीत्वे आटू, । श्रियः इति । नदीत्यामविपते वडेव । ङित्वाभावात् आमि 'डिति हस्वयं' इति प्राप्त । वामि । यूँ स्पाची मंदीत्यनुवर्तते । 'नेयपदस्यानावस्त्री' इति नवमनुवर्तते । वा आमीति छेदः । अभि नदीकार्याभावात् । तदाह- इयडु
1
I
स्थानावित्यादिना । श्रीणामिति । नदीत्वपक्षे 'इस्वनद्याप:' इति नुट् । श्रियामिति । नदीत्वाभावे इयङ् । श्रियाम् श्रियीति | नदीत्वे डेराम्; आटू, इयङ् । नुट् तु न, आटा जुट् बाध्यते इत्युक्तत्वात् । नदीत्वाभावे तु इयब्धि । श्रियोः । श्रीषु ।
""
• प्रधीशब्दस्य स्विति । प्रध्यायतीत्यर्थे ध्यायतेः सम्प्रसारणं 'च' इति विपि यकारस् सम्प्रसारणे इकारे 'सम्सारणाच्च' इति पूर्वरूपे 'हल:' इति दीर्घे निष्पन्नस्य प्रधीशब्दस्य वृत्तिकार हरदत्तादिमते लक्ष्मीवपाणि । तत्र 'एरनेकाचः इति पंणा set after स्थानत्वाभावात् नेयवस्थानौ इति मदोत्वनिषेधाभावात् 'यू स्त्र्याख्यो' इति नित्यनदीत्वे सति 'अम्बार्थे' इत्यादिनदीकार्यप्रवृत्तेरिति भावः । तत्र अमि शसि च पूर्वरूपं पूर्वसवर्णदीर्घे च वाधित्वा यणेवेति विशेषः 1 ननु प्रध्यायतेः क्विपि निष्पन्नस्य प्रधीशब्दस्य प्रकर्षेण ध्यांतृत्वप्रवृत्तिनिमित्तकस्य लिङ्गत्रयसाधारणत्वात् नित्यस्त्रीलिङ्गत्वाभावात् नदीत्वाभावात् कथं नदीकार्याणीत्यत आहपदान्तरं विनापीति । पदान्तरसमभिव्याहाराभावेऽपि यः शब्दः स्त्रीरूपार्थबोधकः सस्त्रीलिङ्गः इति विवक्षितः । अत एव ब्राह्मण्यां आधीशब्दस्य आध्यै इति रूपमास्थितं भाष्ये । स्त्रियामेव यो वर्तते स एव नित्यस्त्रीलिङ्गः इत्यभ्युपगमे तु सर्वसङ्गतिः स्पष्टैव | आधीशब्दस्य क्रियाशब्दतया त्रिलिङ्गत्वात् । अतः पदान्तरं विनापि स्त्रियां वर्तमानत्वमेव नित्यस्त्रीत्वम् । इदं तु प्रधीशब्दस्य सम्भवत्येव, प्रकण ध्यातृत्वं निमित्तीकृत्य स्त्रियां वृत्तिसम्भवात् । परन्तु प्रधीरित्युक्ते पुंसः क्रियाश्च प्रतीतिप्रसक्तौ अन्यतरव्यवच्छेदाय ब्राह्मणः ब्राह्मणी इत्यादिपदान्तरक्षम
I
बा० १४
For Private and Personal Use Only
२०६