________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०७
सिद्धान्तकौमुदी
[भजन्तस्त्रीलिङ्ग
D
मियो तु प्रायेण पुंगत् । शसि अतिनीः । अतिजिया । 'गिति हपश्च' (सू२९६) इति हस्वान्तस्वप्रयुक्तो विकल्पः । 'मन्त्री' इति तु इयवस्थानाविस्थस्यैव पर्युदासः, तत्संबद्धस्यैषानुवृत्तेः दीर्षस्यायं निषेधः, न तु हस्वस्य । अतिस्त्रिये -अतिस्त्रिये । अतिस्त्रियाः-अतिः । अतिस्त्रिया:-अतिः। अतिम्रोणाम् । अतिस्त्रि. याम-अतिस्त्री । श्रीः त्रियो त्रियः। (३०३) नेयषस्थानावत्री १४| चिर इति वचनात् । 'नामि' इति दीर्घः। अतिस्त्रीणाम् । अतिस्त्री अतिस्त्रिणि । मतिस्त्रियोः-अतिस्त्रियोः।। ___ तदेवमुपसर्जनस्त्रीशब्दस्य पुनईसकविषये स्पाणि प्रत्पर्य प्रकृतमनुसरति-स्त्रियां त्विति । स्त्रियमतिक्रान्तेति विग्रहे 'अत्यादयः' इति समासे 'गोस्त्रियोः इति हस्वत्वे सति अतिस्त्रिशब्दः । तस्य प्रायेण उदाहृतपुंलिशातिस्त्रिाब्दवद्रूपाणीत्यर्थः । शसि अतिस्त्रीरिति । 'वाम्शसोः' इति इयङभावे पूर्वसवर्णदीघे सत्यपि स्त्रीलिङ्गत्वात् 'त. स्माच्छसः' इति नत्वं नेति भावः । प्रतिस्त्रियेति । स्त्रीलिङ्गत्वान्नात्वाभावे इयत् । हस्वान्तत्वेति। डिति हस्वच' इत्यत्रायडुवकस्थानौनीशब्दभिन्नौ नित्यस्त्रीलिङ्गावीदूतो नदीसंगौ वा स्तः, इति प्रथम वाक्यम् । हस्वाविवर्णोवर्णी स्त्रियां नदीसंज्ञौ वा स्तः, इति द्वितीयं वाक्यम् । तत्र द्वितीयवाक्यात् अतिस्त्रिशब्दस्य डिल्स नदीत्वविकल्प इत्यर्थः । ननु 'नेयाधस्थानावस्त्री' इत्यतः अस्त्रीत्यस्याउकुत्तेः कथमिह नदीत्ववि. कल्प इत्यत आह अस्त्री इति विति । इयावस्थानाविल्यादिप्रथमवाक्यविहित. नदीत्वस्वास्त्रीति पर्युदासः, नतु हस्वावित्यादिद्वितीयवाक्यविहितनदीत्वस्यापी. त्यर्थः । कुत इत्यत आह-तत्संबद्धस्यैवानुवृत्तेरिति। नेयावड्यानावित्यतः अस्त्री. त्यस्यानुवृत्तिर्वक्तव्या । ततश्च इषडुबस्थानाविति यत्रान्वेति, तत्रैव तत्सम्बहस्य अस्त्रीत्यस्यानुवृत्तिचिता । एवंच हस्वादिवाक्ये हयघडस्थानावित्यस्य अनुसत्यभाषात् अस्त्रीत्यस्यापि तत्र नानुवृत्तिरिति भावः । अतिस्त्रिय इति । नवीपणे आट् वृद्धिः । अतिस्त्रिये इति । नदीत्वाभावे वित्वात् 'धेडिति' इति गुणः अयादेशः । अतिस्त्रियाः-अतिस्त्रेरिति । नदीत्वे आट । तदभावे गुणः । 'सिटसोच इति पूर्वरूपम् । अतिस्त्रियामिति । नदोस्वपक्षे सम् आट । प्रतिस्त्राविति । नदीवाभावपक्षे 'अच्च । । .
ओरिति । श्रयन्त्येतामिति श्रीः । किम्वचिप्रच्छयायतस्तुकटपुजुश्रीणां दीर्थोऽसम्प्रसारणंचा इति किप, प्रकृतेदश्च । श्रीशब्दात् सः। अन्तत्वान्नसुलोपः ।त्रियो श्रिय इति । 'दीर्घज्जसि च' इति पूर्वसवर्णदीर्घनिषेधे 'इको यणचि' इति यणि प्राप्ते धात्व.
वे चन्तित्वात् 'अचि नुधातु' इतीयङ। एकात्वात् संयोगपूर्वकत्वाच्च व न। 'यूस्त्रयाख्यो' इति नदीत्वात् 'अम्बार्थ' इति हस्वे प्राप्ते । नेयङवङ् । 'यु स्या
For Private and Personal Use Only