________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ९]
बालमनोरमासहिता।
२०७
त्रिणा । 'घेर्किति? (सू २४५) । अतिस्त्रये । अतिसः। अतिस्त्रेः अतिस्त्रियोः भतिबीणाम् । 'अच्च घेः। (सू २४५) अतिस्त्रौ । अतिस्त्रियोः ।
__ पोस्यौकारे च नित्यं स्यादम्शसोस्तु विभाषया।
इयादेशोऽचि नान्यत्र स्त्रियाः पुंस्युपसर्जने ॥ ___क्लीबे तु नुम् । अतिस्त्रि अतित्रिणी अतिस्त्रीणि । अतित्रिणा। अतिस्त्रिणे । प्रमृतावजादौ वक्ष्यमाणपुंवद्भावात्पक्षे प्राग्वद्रूपम् । भतिस्त्रये-अतिरित्रणे । अति. स्ने:-अतित्रिणः । भतिस्त्रः-अतित्रिणः । अतिनियोः-अतिरित्रणोः इत्यादि । देशः। सिब्सोः अतिस्त्रः परत्वात् 'धेर्तिति' इति गुणे 'इसिङसोश्च' इति पूर्वरूपम् । प्रतिस्त्रियो यस् । आमि इयर्क बाधित्वा परत्वान्नुटि नामीति दीधे णत्वम्-अतिस्त्रीणाम् । इयर्क बाधित्वा परत्वात् 'अच्च घे भतिस्त्रौ अतिस्त्रियोः अतिस्त्रिषु । अथ पुंसि पूर्वश्लोकसिद्धमेवार्य बालबोधाम लघुतरोपायेन संगृह्णातिओस्पोकारे चेत्यादिना । उपसर्जनत्वदशायां पुंसि विद्यमानस्य स्त्रीशब्दस्य अचि यः इत्यादेशः 'स्त्रियाः' इति सूत्रविहितः सः ओसि षष्ठीसप्तमीद्विवचने, औकारे च प्रथमाद्वितीयाद्विवचने च नित्यं स्यात् । अम्शसोस्तु विभाषया विकल्पेन ल्यात् । उ. क्तचतुर्योऽन्यत्र तु अचि सर्वत्र इयादेशो न स्यादिति योजना। . .
क्लीवे तु नुमिति । इय बाधते इति शेषः। अतिस्त्रि इति । स्त्रियमतिक्रान्तं कुर लम् अतिस्त्रि । 'स्वमोर्नपुंसकात्' इति सुलुक् । प्रतिस्त्रिणी इति। अतिस्त्रि आ इति स्थिते 'नपुंसकाच्या इत्यौड शीभावः । इयर्क बाधित्वा परत्वात् 'इकोऽचि विभक्ती' इति नुम् । असर्वनामस्थानत्वान्न दीर्घः । गत्वम् । भतिस्त्रीणीति । जश्शलो शिः। स्त्रिया इति इय जसि च इति गुणं व बाधित्वा नुम् । 'शि सर्वनामस्थानम् इति सर्वनामस्थानत्वात् दीर्घः । णत्वम् । टा अतिस्त्रिणा । इयर्ड नुमं च बाधित्वा नाभाषः । डेप्रभृतावजादाविति । डे, सि, डस् , आम् , डि, ओस् इत्येतेषु 'तृतीयादिषु भाषित' इति पुंवद्भावस्य वक्ष्यमाणत्वात् ए॒वडावपक्षे पुंलिङ्गातिस्त्रिशब्दवद्रूपम् । पुंव. स्वाभावपक्षे नुमि वारिवदूपमित्यर्थः । टायां तु पुंवत्वे तदभावे च नात्वे रूपे विशेषा. भावात् प्रभृतावित्युक्तम् । प्रतिस्त्रये इति । पुंवत्वे 'घेर्जिति' इति गुणः अयादेशः । अतिस्त्रिणे इति । पुंवत्त्वाभावे नुमि रूपम् । इहोभयत्रापि गुणेन नुमा च इयङ् बाध्य. ते । प्रतिस्त्रेरिति । उसिङसोः पुंवत्त्वपक्षे 'डिति' इति गुणे 'सिङसोश्च' इति पूर्वरूपम् । प्रतिस्त्रिण इति । सिसोः पुंवत्वाभावपक्षे नुमि रूपम् । इहाप्युभयत्र गुणनु. मायामियङ् बाध्यते । प्रतिस्त्रियोः-प्रतिस्त्रिणोरिति । पुंक्त्त्वाभावे नुम् । पुंवत्त्वे हवम् । इत्यादीति । आमि पुंवत्त्वे तदभावे च इयर्ड बाधित्वा नुडेव, नतु नुम् , 'नुमः
For Private and Personal Use Only