________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०६
सिद्धान्तकौमुदी
[अनन्तस्त्रीलिङ्ग
-
-
६४०॥ मि शसि च स्त्रिया इयङ् वा स्यात् । स्त्रियम्-स्त्रीम्। स्त्रियो । स्त्रिया-स्त्रीः । स्त्रिया स्त्रिय । त्रियाः । स्त्रियाः स्त्रियोः । परस्वान्नुट् । स्त्रीणाम् । खियोम् नियोः स्त्रीषु । त्रियमतिकान्तोऽसिस्त्रिः । अतिस्त्रियौ ।
गुणनाभावीरवनुभिः परत्वात्पुंसि बाध्यते ।
क्लीने नुमा च स्त्रीशब्दस्येयरित्यवधार्यताम् ।। 'असि च' (सू २४१) । अतिस्त्रयः । हे भतिस्त्रे हे अतिस्त्रियौ हे अतिस्त्रयः । 'बाऽम्शसी । अतिस्त्रियम्-अतित्रिम् अतित्रियौ अतिस्त्रियः-अतिस्त्रीन् । अति. इति नित्यमियङि प्राप्ते । वाऽम्शमोः । वा अम्शसोः इति च्छेदः । स्त्रिया इति इय. डिति चानुवर्तते । तदाह-अमि शसि चेत्यादिना । स्त्रियमिति । इयछि रूपम् । स्त्री. मिति । इयङभावे अमि पूर्वः । स्त्रियाविति । औटि रूपम् । स्त्रियः-स्त्रीः इति । शसि 'वाम्शसो इति इङि तदभावे च रूपम् । स्त्रियेति । इयङ्। स्त्रिय इति । आपनद्या इत्याट् , वृद्धिः, इयङ् । स्त्रियाः इति । उसिङसोराट , वृद्धिः, इयङ् । स्त्रियोरिति । ओसि इयङ् । परत्वाम्नुडिति। आमि 'स्त्रियाः' इति इयर्ड बाधित्वा परत्वान्नु । स्त्रीणामिति । कृते नुटि अजादिविभक्त्यभावान्नेयङ् । स्त्रियामिति । डेराम् । इया । ___ अथ प्रसङ्गात् पुंसि नपुंसके च स्त्रीशब्दस्य विशेषं दर्शयति-नियमतिक्रान्तोऽतिस्त्रिरिति । 'अत्यादयः क्रान्ताद्यर्थे' इति समासः । गोस्त्रियोरिति हस्वत्वम् । दीर्घष्यन्सत्वाभावात् ईकाररूपड्यन्तत्वाभावाद्वा हल्ल्यादिलोपो न भवति। अतित्रियाविति । स्त्रियाः इत्यस्याङ्गत्वात्तदन्तेऽपि एकदेशविकृतन्यायेन प्रवृत्तेरियङिति भावः । अथ जस् , टा, डे, उसि, इस , आम् , कि इत्येतेषु अतिस्त्रीशब्दस्य इयङ् नेत्येतत् लोकेन सगृह्णाति-गुणनाभावेत्यादिना । पुंसि गुणनाभावौत्त्वनुभिः, क्लीबे नुमा च परत्वात् स्त्रीशब्दस्य इयङ् बाध्यते, इत्यवधार्यतामित्यन्वयः। जसि चेचि डि. तीति च गुणः, 'आङो नास्त्रियाम्' इति नात्वम् , 'अच्च ः इत्योत्त्वम् , 'हस्बनद्यापः' इति नुट् , 'इकोचि विभक्तो' इति नुम् , एतेषामियापेक्षया परत्वादित्यर्थः । जसि च इत्यनन्तरम् इति गुण इति शेषः । प्रतिस्त्रयः इति । इयडं बाधित्वा गुणे अयादेशे रूपम् । हे अतिस्त्रे इति । 'हस्वस्य गुणः' इति गुणे 'एहस्वात्' इति सम्बुद्धि. लोपः । वाम्शसोः इत्यनन्तरं हयविकल्प इति शेषः । अतिस्त्रियमिति । अमि हय. पक्षे रूपम् । अतिस्त्रिमिति । इयभावपक्षे 'अमि पूर्वः' । प्रतिस्त्रिय इति । 'वाम्सोः ' इति हयङ् । अतिस्त्रीनिति । इयडभावे पूर्वसवर्णदीघे 'तस्माच्छसः' इति नस्त्वम् । टा.अतित्रिणा । इयर्ड पाधित्वा परत्वात् 'आडो नास्त्रियाम् इति नात्वम् । भ्या. मादिष्वविकृतम् । अतिस्त्रये । इय बाधित्वात् परत्वात् 'डिति' इति गुणे अया
For Private and Personal Use Only