________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम्
]
बालमनोरमासहिता।
२०५
भ्याम् । द्वयोः। द्वयोः। ॥ इति इदन्ताः ॥ गोरी गोर्यो गौर्यः । नदीकार्यम . हे गौरि । गौर्ये इत्यादि । एवं वाणीनद्यादयः । प्रातिपदिकाहणे लिविशिष्ठस्यापि ग्रहणादनकि णिद्वद्भावे च प्राप्ते विभको लिगविशिष्टाप्रहणम् ( वा ४२३८)। सखी सख्यो सख्यः इत्यादि गौरीवत् । अत्यन्तत्वान सुलोपः। लक्ष्मीः । शेष गौरीवत् । एवं तरीतन्त्र्यादयः । बी। हे लि। (३०१) लियाः ६॥७॥ स्त्रीशब्दस्येय स्यादवादी प्रत्यये परे। त्रियो स्त्रियः । (३०२) पाऽम्शलोः
अथ दन्ता निरूप्यन्ते । गौरीति । गौरीशब्दात् गौरादिलक्षणोषि यस्येति च। इत्यकारलोपे गौरीशब्दः । तस्मात् सुः, हल्ल्यादिलोप इति भावः। गौर्याविति । 'दीर्घाज्जसि चा इति पूर्वसवर्णदीर्घनिषेधे यणिति भावः । गौर्य इति । 'दीर्घाज्जसि च' इति पूर्वसवर्णदीर्घनिषेधे यणिति भावः । नदीकार्यमिति । 'अम्बार्थमयो स्वः' 'आपनचारस्वनचापो नुट् राम्नयाम्नीभ्यः' इति विहितमित्यर्थः । 'यू स्त्र्याख्यो' इति नदीत्वम् । बहुश्रेयसीवत् । एवं वाणीनयादय इति । 'वण शब्दे वण्यते शब्द्यते इति वाणी । 'इन वपादिभ्यः' इति इन् । 'कृदिकारादक्तिनः' इति डोप । 'नदट्' इति पचादौ पठितात् टित्त्वात् डीप् । आदिना की दण्डिनी इत्यादिसंग्रहः। 'सख्यशियोति भाषायाम्' इति सखिशब्दात् सीषि 'यस्येति च' इति इकारलोपे सखीशब्दः । तस्य 'अनइ सौ' इत्यनम् , 'सख्युरसम्बुद्धौ' इति णिद्वत्त्वं चाशते-प्रातिपदिकेति। 'विभक्ती लिङ्गविशिष्टाग्रहणम्' 'युवोरनाको' इत्यत्र 'ड्याप्प्रातिपदिकात्! इत्यत्र च माध्ये इयं परिभाषा पठिता। विभक्तिनिमित्तके कार्य कर्तव्ये प्रातिपदिकग्रहणे लिङ्ग विशिष्टस्य ग्रहणं नास्तीत्यर्थः । तथा च अनङ्, णिद्वत्त्वं च न भवतीति भावः । सखी. ति । ड्यन्तत्वात् सुलोपो । सख्य इत्यादीति । गौरीवदेव रूपाणीत्यर्थः । 'लक्षेमुट् च' इति लक्षधातोरीप्रत्यये मुडागमे लक्ष्मीशब्दः । तस्य विशेषमाह-प्रड्यन्तस्यादिति। 'कृदि कारादक्तिनः' इति डीपि तु सुलोपो भवत्येव । शेषं गौरीवदिति । अम्बाथेत्यादिका. यमित्यर्थः । एवं तरीतन्त्र्यादय इति । 'अवितस्तृतन्त्रिभ्यः ई.' इति ईप्रत्यये तरीः स्तरीः तन्त्रीः इत्यादि । अत्राप्यड्यन्तत्वान्न सुलोपः । कृदिकारात् इति डीपि तु सुलोपः। मेषं गौरीवत् । स्त्री इति । स्त्यै शब्दसङ्घातयोः। स्त्यायतः सङ्गत्ते भवतः अस्यां शु. ऋशोणिते इति स्त्री। स्त्यायतेः ड्रट् । उटावितो। डिस्वसामर्थ्यादभस्यापि टेलोपः। मेपो न्योरिति यलोपः । टित्त्वात् डीप । हल्ङयादिलोप इति भावः । हे स्त्रि इति । अम्बाति हस्वः । स्त्री औ इति स्थिते अधात्विकारत्वात् 'अचि श्नुधातु' इति इगत्यप्राप्ते । स्त्रियाः। अचि अनुधात्वित्यतः अचीति इयडिति चानुवर्तते । तदाहस्त्रीशब्दस्येत्यादिना । स्त्रियौ स्त्रिय इति । औजसोः रूपम् । अमि शसि च स्त्रियं स्त्रियः
For Private and Personal Use Only