________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
२०४
सिद्धान्तकौमुदी
[ अजन्तस्त्रीलिङ्ग
.
तृतीयादिषु वक्ष्यमाण पुंवद्भावविकल्पात्पर्यायेण नुम्रभावो । प्रियतिसृणा । प्रियतिला इत्यादि । द्वेरत्वे सत्याप् । द्वे । द्वे । द्वाभ्याम् । द्वाभ्याम् । द्वा·
1
I
रित्यस्याङ्गत्वात् तदन्तविधावपि 'निर्दिश्यमानस्यादेशा भवन्ति' इति परिभाषया त्रिशब्दस्य तित्रादेशः । स च स्त्रियामित्यस्य त्रिचतुरन्ताङ्गविशेषणत्वे सति न स्थात्, प्रियत्रिशब्दस्याङ्गस्य पुंल्लिङ्गत्वात् । सति चात्र तिस्रादेशे 'नघृत' इति कप् तु म । स हि समासान्तत्वात् समासवदलौकिकविग्रहवाक्ये प्रवृत्तिमर्हति । तदानीं च उत्तरपदस्य त्रिशब्दस्य ऋदन्तत्वाभावान्न कप् । अन्तर्वर्तिविभक्तेलुका लुप्तत्वेन प्रत्ययलक्षणाभावच्च जसू निमित्तकतिस्रादेशस्याभावात् । नचाकृते समासान्ते कपि प्रियत्रिशब्दात् सुबुत्पत्तौ तिनादेशे सति कप् शङ्कयः । अकृते कपि समासान्ते समासत्वस्यैवानिष्पत्या ततः सुबुत्पत्तेरसम्भवादित्यास्तां तावत् । प्रियतिनाविति । गुणं बाधित्वा रत्वम् । प्रियतिस्र इति । जसि पूर्वसवर्णदीर्घ बाधित्वा रत्वम् । प्रियतिस्रमिति । अमि पूर्वरूपं गुणं च बाधित्वा रत्वम् । 'गुणदीर्घात्वानामपवादः' इति पूर्वरूपस्याप्युपलक्षणम् । इत्यादीति । प्रियतिस्त्रौ । प्रियतिस्रः । प्रियतित्रा प्रियतिखे । ङसिङसोः प्रियतिस्रः इत्येव । 'ऋत उत्' इत्युत्त्वं बाधित्वा रत्वम् । प्रियतित्रोः । आमि त्रयादेशं बाधित्वा परत्वात्तित्रादेशे सति रत्वं बाधित्वा 'नुमचिर' इति नुट् । प्रियतिसृणाम् । प्रियतिस्त्रि, 'ऋतो डि' इति गुणापवादो रत्वम् । प्रियतित्रोः । ननु प्रियास्तिस्रो यस्य तत् कुलं प्रियत्रि इति कथम् । त्रिशब्दस्य स्त्रीलिङ्गत्वेन तिसृभावप्राप्तेः इत्यत आहस्वमोर्लुकेति । 'स्वमोर्नपुंसकात्' इति स्वमोर्लुका लुप्तत्वेन 'न लुमता' इति प्रत्ययलक्षणाभावात् विभक्तिपरकत्वाभावान्न तिसृभाव इत्यर्थः । अनित्यत्वादिति । 'न लुमता' इत्यस्यानित्यत्वम् 'इकोऽचि विभक्तौ' इत्यज्ग्रहणात् इति नपुंसकाधिकारे वक्ष्यते । अजादिविभक्तौ 'नपुंसकस्य झलचः' इति नुमपेक्षया परत्वात् 'अचि र ऋतः इति रत्वमाशङ्कयाह - रत्वादिति । त्यब्लोपे पञ्चमी । पूर्वविप्रतिषेधेन रत्वं बाधित्वा नुमित्यर्थः । प्रियतिसृणी इति । रत्वं बाधित्वा नुमि णत्वम् । प्रियतिसृणीति । जदशसोविशः । रत्वं बाधित्वा नुम् । शेः सर्वनामस्थानत्वान्नान्तलक्षणदीर्घः, णत्वम् । 'प्रत्ययोत्तरपदयोश्च' इति सूत्रे प्रियतिसृणी, प्रियतिसृणि इति भाष्योदाहरणात् पूर्वविप्रतिषेधमाश्रित्य नुमा रत्वबाध इति बोध्यम् । प्रियतिसृणेति । टायां वस्त्वाभावपक्षे नुमि रूपम् । प्रियतिस्त्रेति । पुंवत्वे नुमभावात् रत्वम् । इत्यादीति । आदिना प्रियतिखे, प्रियतिसृणे इत्यादि बोध्यम् । द्वेरत्वे इति । द्विशब्दाद्विभक्तौ सत्यां त्यदाद्यत्वे 'अजाथतः' इति टाबित्यर्थः । द्वे इत्यादि । टापि सति सवर्णदीर्घे द्वाशब्दस्य रमावद्रूपाणीति भावः । इति इदन्ताः ॥
1
1
For Private and Personal Use Only