________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ९]
बालमनोरमासहिता।
-
तिसृणाम् । तिसूघु । 'स्त्रियाम्' इति त्रिचतुरोषिशेषणान्नेह । प्रियास्त्रयस्त्रीणि वा यस्याः सा प्रियत्रिः। मतिशब्दवत् । मामि तु 'प्रियत्रयाणाम्। इति विशेषः । 'प्रियास्तिस्रो यस्य सः' इति विग्रहे तु प्रियतिसा प्रियतिम्रो प्रियतिनः। प्रियतिस्रमित्यादि । प्रियास्तिस्रो यस्य तरकुलं प्रियत्रि। स्वमोलुंका लुप्तत्वेन प्रत्ययलक्षणाभावान तिस्रादेशः । 'न लुमता--(सू २६३ ) इति निषेधस्यानित्यत्वात्पक्षे प्रियतिस् । रत्वात्पूर्वविप्रतिषेधेन नुम् (वा ५०३६) । प्रियतिसृणी। प्रियतिसृणि। तते । तदाह-तिस इत्यादिना । तिसगामिति । 'ऋवर्णान्नस्य' इति णत्वम् । ननु 'अचि ए.इति रत्वम् 'ऋत उत्' इति उस्वस्य कथमपवादः स्यात् उत्त्वस्य उसिङसोरेव प्राप्तेः त्रिचतुर्शब्दयोश्च नित्यं बहुवचनान्तत्वेन सिम्सोरभावादिति चेन्न । प्रियतिनः इत्यादिबहुव्रीहो तरसस्वात् । तच्चानुपदमेव वक्ष्यते । ननु प्रियाः त्रयः त्रीणि वा यस्याः सा प्रियत्रिः, इति बहुवीहावपि तित्रादेशः कुतो न स्यादित्यत आहस्त्रियामित्यादि । प्रियत्रिशब्दो हि स्त्रीलिङ्गः। न तु त्रिशब्दः । स्त्रियामिति त्रिचतुरोविशेषणम् , नतु तदन्तयोः, प्रमाणाभावात् । न चाङ्गत्वात्तदन्तलाभ इति वाच्यम् , एवमपि त्रिचतुरोरेव प्रत्यक्षश्चतत्वेन स्त्रियामित्यस्य तद्विशेषणताया एवोचितत्वादति भावः । 'छिति हस्वश्च' इति नदीत्वविकल्पं मत्वाह - मतिशब्दवदिति । आमि स्विति । षष्ठीबहुवचने 'प्रेस्त्रयः' इति त्रयादेशस्य आङ्गत्वेन तदन्तेऽपि प्रवृत्तरिति भावः। एवं च स्त्रियामित्यस्य त्रिचतुरन्ताङ्गविशेषणत्वे प्रियत्रिशब्दे पुनपुंसकलिङ्गत्रिशब्दगर्भबहुव्रीही अतिव्याप्तिः स्यादिति त्रिचतुरोरेव स्त्रियामिति विशेषणमिति स्थितम्। ___ अथ स्त्रीलिङ्गत्रिशब्दगर्भबहुवीही अव्याप्तिनिरासार्थमपि स्त्रियामिति त्रिचतुरोरेव विशेषणम् , न तु तदन्तयोरिति मत्वाह-प्रियास्तिन इत्यादि । प्रियतिसेति । समासे सति अन्तर्वतिविभक्तेलका लुप्तत्वात् तिस्त्रादेशनिवृत्तौ प्रियत्रिशब्दात् सुः । अत्र प्रियत्रिशब्दस्य पुंलिङ्गत्वेऽपि त्रिशब्दस्य स्त्रीलिङ्गत्वात्तिस्रादेशः । 'ऋदुशनस्' इत्यनङ । 'सर्वनामस्थाने च' इति दीर्घः । नलोपः। स्त्रियामित्यस्य त्रिचतुरन्तागाविशेषणत्वे त्वत्राव्याप्तिः स्यादिति भावः । ननु त्रिचतुरन्ताङ्गाविशेषणत्वेऽपि नात्राव्याप्तिः प्रियास्तिस्रो यस्येति विग्रहवाक्ये प्रवृत्तस्य तित्रादेशस्य समासेऽ प्यनुवृत्तिसम्भवात् इति चेन्मैवम् । लौकिकवाक्यं हि परिनिष्ठितत्वात् समासस्य न प्रकृतिः किन्तु अलौकिकमेव प्रक्रियावाक्यम् । ततश्च प्रिया अस् त्रिअस् इत्यलौकिकप्रक्रियावाक्ये समासप्रवृत्तौ 'अन्तरङ्गानपि विधीन् बहिरङ्गो लुग्बाधते' इति परिभापया तिस्रादेशं बाधित्वा विभक्तिलुकि प्रियत्रिशब्दात् समासात् सुबुत्पत्तौ त्रिचतुरो
For Private and Personal Use Only