________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२००
सिद्धान्तकौमुदी .
[ अजन्तस्त्रीलि-'
पा मारा३६॥ व्रश्वादीनां सप्तानां छशान्तयोश्च षकारोऽन्तादेशः स्याज्झलि पदा. न्ते च । षस्य अश्त्वेन डः । निड्भ्याम् । निभिः । सुपि 'ड: सि धुट' (सू १३१) इति पक्षे धुट । चत्वम् । तस्यासिद्धत्वात् 'चयो द्वितीयाः- (वा ५०२३) इति टतयोष्टयौ न । 'न पदान्ता:- (सू० ११४) इति ष्टुरवं न । निटत्सु-नि
सु । (२९५) षढोकः सि २४१॥ षस्य ढस्य च कः स्यात्प्रकारे परे । इति तु न भवति। जश्त्वं प्रत्यसिद्धत्वात् । केचित्तु व्रश्वादिसूत्रे 'दादेर्धातो:(सू ३२५) इति सूत्रात् 'धातोः' इत्यनुवर्तयन्ति । तन्मते जश्त्वेन प्रकारे निज्भ्याम् । निज्मिः । 'चोः कु: (सू ३७८ ) इति कुरवं तु न भवति । जश्त्व. स्यासिद्धत्वात् । जश्त्वम् । श्चुत्वम् । चर्वम् । निशु । निच्छु । 'मांसपृतनाइत्यनुवर्तते । तदाह-वश्चादीनामिति । अन्तादेश हत्यलोऽन्त्यसूत्रलभ्यम् । पस्य जश्वेन ड इति । प्रकृतसूत्रेण शस्य पत्वे तस्य षकारस्य 'स्वादिषु' इति पदत्वात् 'झलाअशोऽन्ते' इति जरत्न स्थानसाम्याडकारे निड्भ्यामित्यादि रूपमित्यर्थः । सुपीति । निश सु इति स्थिते 'नश्च' इति षत्वे तस्य जश्त्वेन डकारे 'डस्सि धुटर इति कदाचित् धुडागमः । चलमिति । डधयोः इति शेषः । स्थानसाम्यात् डस्य टा, धस्य तः । तस्येति । चर्वस्येत्यर्थः। ठथौ नेति । धुडभावपक्षे टस्य ठो न । धुपये तस्य थो नेत्यर्थः । 'नादिन्याक्रोशे इति सूत्रस्थभाष्ये 'चयो द्वितीयाः इत्यस्य पाठदर्शनात् । तदपेक्षया चवस्य परत्वम् । अथ तकारस्य ष्टुत्वेन टकारमाशङ्कय. आह-न पदान्तादिति । स्वादिषु इति पदत्वं बोध्यम् । निटत्सु इति । धुटपक्षे रूपम् । तदभावपक्षे तु निट्सु।
तत्र धुडभावपक्षे निश् सु इति स्थिते 'नश्च' इति षत्वे तस्य षकारस्य जत्त्वात् प्राक् ककारमाशब्तुिमाह-पढोः कः सिं । षश्च ढश्चेति द्वन्द्वः । सि इति सप्तमी तदाह-वस्येत्यादिना । इति तु न भवतीति । षकारस्य ककारो न भवतीत्यर्थः । जश्त्वं प्रत्यसिद्धत्वादिति । 'झलाञ्जशोऽन्ते' इत्यपेक्षया 'पढोः कः सि' इत्यस्य परत्वादिति भावः । शसादिषु निशादेशाभावपक्षे सुटि च रमावत् । प्रश्चादिसूत्रे मतान्तरमाह-केचित्रिवति । 'एकाचो बश्' इत्युत्तरसूत्रे धातोरित्यज्यानुवृत्या मध्येऽपि तदनुवृत्तेरौचित्यादिति भावः। अनुवृत्तं च धातोरित्येतत् छशयोरव विशेषणम् , वश्वादिषु धातुत्वाव्यभिचारात् । जश्त्वेनेति । निश् भ्यामित्यादौ निश् इत्यस्य धातुत्वाभावात् षत्वाभावे 'मलाअशोऽन्ते' इति जरत्वेन शकारस्य स्थानसाम्यात् जकार इत्यर्थः । निज भ्यामित्यत्र कुत्वमाशङ्कयाह-कृत्वं तु नैति । जश्वस्यासिद्धत्वा. दिति । कुत्वं प्रतीति शेषः । निशु इति। निश् सु इति स्थिते, शस्य जवत्वेन जः
For Private and Personal Use Only