________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ९]
बालमनोरमासहिता।
२०१
-
मानूनों मास्पृत्स्नवो वाच्याः शसादौ वा' ( वा ३४९६)। पृतः। पृता । पृद्भयाम् । पक्षे सुटि च रमावत् । गोपा विश्वपावत् । इत्यादन्ताः ॥ मतिशब्दः प्रायेण हरिवत् । स्त्रीत्वामत्वाभावः । मतीः । नात्वं न । मत्या । (२४६) डिति हस्वश्च १४६॥ इयवस्थानौ स्त्रीशब्दभिन्नो नित्यस्त्रीलिजावीदूतौ हस्वी चेव!वर्णी स्त्रियां वा नदीसंज्ञौ स्तो निति परे । 'माग्नथाः' (सू २६८ )।
सल्य रत्वेन शः, जस्य चत्वेन चः, शस्य छत्वविकल्पः । मांसपृतना। मांस, पृतना, सानु इत्येतेषां मास् , पुत्, स्नु, इत्यादेशा वाच्या इत्यर्थः । 'पहन्नो' इति सूत्रे वातिकमेतत् । अत एवाह-शसादौ वेति । पहन्निति सूत्रस्य शसादौ विकल्पेन प्रवृत्तरिति भावः । मांससानुसब्योरखीलित्वात् पतनाशब्दस्यैव शसादौ पदादेशमुदाति-पूत इति । पक्षे इति। प्रादेशाभावपक्षे इत्यर्थः। गोपा विश्वपावदिति । भावन्तत्वाभावात् मासुकोप इत्यर्थः । इत्यादन्ताः॥......
मादन्ता निरूप्यन्ते । मतिशब्दः प्रायेण हरिवदिति । प्रायशब्दो बहुलपर्यायः । 'प्रायो भूम्निा इत्यमरः । इहानत्वे वर्तते। प्रकृस्यादित्वात्सतीया । मतिशब्द ईषदूनहरिशब्दवत् प्रत्येतव्य इत्यर्थः । शसि विशेषमाह-स्त्रीत्वानत्वाभाव इति । 'तस्माच्छसो नः पुसि इति मत्वस्य. पुंस्त्वे विधानादिति मावः। तृतीयैकवचने विस्थानामावमाशयाह-जास्वं नैति । 'आडो नाऽस्त्रियाम् इति नात्वविधौ अस्त्रि. यामिति पर्युदासादिति भावः । इदन्सत्वात् यू स्याख्याविति नदीत्वे अप्रा बित्सु तद्विकल्प दर्शयितुमाह-ङिति हस्वश्च । अत्र चकाराद्वाक्यद्वयमिदम् । तथा हि-'यू स्त्र्याख्यौ नदी' इत्यनुवर्तते । ईश्व अश्व यू दीर्वाजसि च' इति पूर्वसवर्णदीर्घनिषेधा. भावश्छान्दसः । स्त्रियमेवाचक्षाते व्याख्यौ नित्यस्त्रीलिङ्गाविति यावत् । 'नेयकु. वस्थानावस्त्री' इति सूत्रं नम्वर्जमनुवर्तते । इयकुवः स्थान स्थितियोस्ताविति विग्रहः । इयडुवप्राठियोग्यावित्यर्थः । 'वामि' इत्यतो वेत्यनुवर्तते । ततश्च इया. वस्थानौ स्त्रीशब्दभिन्नौ नित्यस्त्रीलिजावीदूतौ नदीसंझौ वा स्तो डिति परे इति वाक्यमेकं सम्पद्यते । पुनरपि यू इत्यनुवर्तते । हश्च उश्च यू। हस्व इति तत्र प्रत्येकमन्वेति । स्त्रयाख्याविति चानुवर्तते । स्त्रीलिङ्गावित्येतावदेव विवक्षितम् । नतु नित्य. सोलिङ्गाविति, व्याख्यानात् 'वामि' इत्यतो वेति चानुवर्तते । ततश्च स्त्रीलिङ्गौ हस्वौ चेवर्णोवर्णी नदासंज्ञो वा स्तो लिति परे इति वाक्यान्तरं सम्पद्यते । तदाह-इयकु. वस्थानावित्यादिना। द्वितीयवाक्येऽपि स्त्रीलिङ्ग नित्यत्वविशेषणे तु इष्वशन्यरणिप्रभृतीनामुभयलिङ्गाना पटुमृदुप्रभृतीनां त्रिलिङ्गानां च किति नदोत्वविकल्पो न स्यादिति बोध्यम् । तत्र हस्वयोरप्राक्षे दीर्घयोस्तु 'नेयकुवस्थानौ' इति निषेधादप्राप्त
For Private and Personal Use Only