________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६४
प्रकरणम् ९] बालमनोरमासहिता। %3 द्भावेनाप्त्वं चाश्रित्य याट् स्यादिति वाच्यम् । आवन्तं यदङ्गं ततः परस्य याड्विधानात् । उपसर्जनस्त्रीप्रत्यये तदादिनियमात् । 'पदनो--(सू २२८ ) इति नासिकाया नस् । नसः । नसा । नोभ्यामित्यादि । पक्षे सुटि च रमावत् । निशाया निश् । निशः । निशा। (२४४) वश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां
डापः' इत्यत्र आकारप्रश्लेषे सत्यपीत्यर्थः । स्वाश्रयमिति । स्वः आकारः आश्रयो यस्याकारत्वस्य तत्स्वाश्रयम् । स्वतस्सिद्धमिति यावत् । एवमपीत्यारभ्य याट स्यादित्यन्तः सन्दर्भः शहापरः। इति च न वाच्यमित्यन्वयः। कुत इत्यत आहपावन्तं यदङ्गामिति । 'याडापः इत्यत्र हि आग्रहणेन प्रत्ययग्रहणपरिभाषया आबन्तं गृह्यते । अङ्गस्येति तद्विशेषणं भवति । ततश्चाबन्तादङ्गात परस्य डितो याविधीयते । यस्मात् शब्दात् यः प्रत्ययो विहितः तादृशप्रकृतिभूतशब्दरूपाद्यवयवकस्य तत्प्रत्ययरूपान्तावयवकल्य समुदायस्य ग्रहणमिति परिभाषार्थः। प्रत्ययग्रहणे प्रकृ. तिप्रत्ययसमुदायस्य ग्रहणमिति पर्यवसन्नार्थः । प्रकृते चातिखटवायेत्यत्र खट्वशब्दाददन्तात् टाविधानात् बटवा. इत्येव टावन्तम् । तत्तु डितं विभक्ति प्रति नाङ्गम्, अतिखट्वशब्दादेव डितो विधानात् । यत्त्वङ्गमतिखट्वेति न तावन्तम् । अतः स्थानिवत्त्वेन आप्त्वे सत्यपि न याडिति भावः । ननु व्याः सम्प्रसारणम्' इत्यत्र भाष्ये स्त्रीप्रत्यये वाचनिकस्तदादिनियमप्रतिषेधः पठितः । तत् कथमत्र तत्प्रातिरित्यत आह-उपसर्जनेति। तत्र भाष्ये "श्रीप्रत्यये चानुपसर्जने न' इति उपसर्जनादन्यत्रैव तदादिनियमनिषेधस्य उक्ततया प्रकृते स्त्रीप्रत्यये उपसर्जने तदादिनियमस्य निर्बाधत्वादिति भावः । नन्वेवमप्याब्ग्रहणेन प्रत्ययग्रहणपरिभाषया तदन्ते गृहीते तेनाङ्गस्य विशेषणात् आबन्तान्तं यहङ्गमित्यर्थात् अतिखट्वायेत्यत्र स दोषस्तदवस्थ इति वाच्यम् , अङ्गस्य विशेषणत्वाश्रयणात् । अत एव ङ्याग्रहणे अदीर्घ आदेशो न स्थानिवदिति वार्तिककारमतं ह्रस्वे फलाभावेन स्थानिवद्भावाप्रसक्त्या कथं तत्स्थानिके दीघे तल्लाम इति भाष्यकारेण दूषितम् । - अथ नासिकाशब्दे विशेषमाह-पद्दन्निति । शसि नसः। टा नसा । नोभ्यामि त्यादीति । नस् भ्यामित्यत्र 'स्वादिषु' इति पदत्वे 'ससजुषो रुः' इति रुत्वे 'हशि च इत्युत्वे गुणे नोभ्याम् नोभिः इत्यादि रूपमित्यर्थः । नस्सु । पक्षे इति। शसादौ नसादेशाभावपक्षे इत्यर्थः। अथ निशाशब्दे विशेष दर्शयति । निशाया निशिति । शसादौ 'पदन्नो' इत्यनेनेति शेषः । निश् भ्यामिति स्थिते । व्रश्चभ्रस्ज। ब्रश्चादयः सास धातवः । छशौ वर्णी, ताभ्यां शब्दरूपविशेष्यमादाय तदन्तविधिः । झलो झलि इस्यतो झलीत्यनुवर्तते। पदस्येत्यधिकृतम् । 'स्कोः संयोगाद्योरन्ते च' इत्यतः अन्ते
For Private and Personal Use Only