________________
Shri Mahavir Jain Aradhana Kendra
१६८
सिद्धान्तकौमुदी
[ अजन्तस्त्रीलिङ्ग
रूपस्यैवापः सर्वत्र ग्रहणात् । एवं 'हल्याप्-' ( सू २५२ ) इति सूत्रेऽपि 'आ आप' 'कोई' इति प्रश्लेषात् 'अतिखट्वः' 'निष्कौशाम्बिः' इत्यादिसिद्धेर्दीर्घमद्दणं प्रत्याख्ययेम् । न चैवमपि 'अतिखट्वाय' इत्यत्र स्वाश्रयमाकारत्वं स्थानिव
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
>
स्थानिवत्वेनान्तत्वं दुर्वारमित्याशङ्कयाह - श्रा आबिस्यादिना । 'आडि चाप:' इत्या दिषु सवर्णदीर्घेण आ आप् इति प्रश्लिष्य आकाररूपाबन्ताश्रयणेन एत्वादयो विधीयन्ते । ततश्च ते आकारत्वरूपेणाप्यापमाश्रयन्तीति तेषामविवधित्वात् तेषु कर्तव्येषु जरसादेशस्य स्थानिवत्त्वादाबन्तत्वं न सम्भवति । ततश्च एत्वादिविधयोऽत्र न भव-: न्तीत्यर्थः । प्रसङ्गादाह - एवमिति । यथा 'आङि चापः' इत्यादिषु आ आबिति प्रश्लेचः । एवं ब्याब्भ्यः इत्यत्र डी ई, आ आविति सवर्णदीर्घेण प्रश्लेषात् दीर्घग्रहणं प्रत्याख्येयमित्यन्वयः । ननु तत्र दीर्घग्रहणाभावे अतिखट्वः 'निष्कौशाम्बिरित्यत्रापि सुलोपः स्यात् । तथाहि खट्वाशब्दष्टाबन्तः खट्वामतिक्रान्तः अतिखदः । अत्यादयः क्रान्ताथयें' इति समासः । कुशाम्बेन निर्वृत्ता नगरी कौशम्बी । 'तेन निर्वृतमू' इत्यण् । 'टिड्ढाणज्' इति ङीप् । निष्क्रान्तः कौशम्ब्याः निष्कौशाम्बिः । 'निरादयः क्रान्ताद्यर्थे पञ्चम्या' इति समासः । उभयत्रापि 'गोस्त्रियोः' इति आपो डीप स्वः, ततः सुबुत्पत्तिरिति स्थितिः । अत्र स्थानिवत्त्वेनाकाररूपाबन्तत्वस्य ईकाररूपड्यन्तत्वस्य चानपायात् सोईल्ड्यादिलोपे प्राप्ते तन्निवृत्यर्थं दीर्घग्रहणमावश्यकमेवेत्यत आह-प्रतिखट्वः, निष्कौशाम्बिरित्यादिसिद्धेरिति । अयमाशयः -- की ई, आ आमिति प्रश्लेषे सति आत्वरूपेण ईत्वरूपेण च ब्यापावाश्रित्य सुलोपप्रवृत्तिर्वतव्या । इत्वात्वयोश्च अल्त्वव्याप्यधर्मत्वात् तत्पुरस्कारेण प्रवर्तमानलोपविधेरल्विधित्वान्न स्थानिवत्त्वेन ज्याबन्तत्वमस्तीति न सुलोप इति । एवञ्च दीर्घग्रहणप्रयोजनस्य प्रश्लेषेणैव सिद्धत्वात् हल्ड्यादिसूत्रे दीर्घग्रहणं न कर्तव्यमित्यन्यत्र विस्तरः । - स्यादेतत् । ' याडापः' इत्यत्र आ आबिति प्रश्लेषे सत्यपि अतिखट्वायेत्यत्र या दुर्वारः । खट्वामतिक्रान्तः अतिखट्वः । 'अत्यादयः' इति समासे 'गोस्त्रियोः' इति ह्रस्वत्वे रूपम् । ततो ङर्यादेशे 'सुपि च' इति दीर्घे अतिखट्वायेति रूपम् । 'तत्र 'याडापः' इति याट् स्यात् । दीर्घे सति स्थानिवत्त्वेनाकाररूपाप्त्वस्य सत्त्वात् । नचाकारत्वस्य अल्त्वव्याप्यधर्मत्वात् । तत्पुरस्कारेण प्रवर्तमानयाविधेरविधि - त्वात् न दीर्घस्य स्थानिवत्त्वे नाकारत्वावच्छिन्नाप्त्वमिति वाच्यम्, याडविधिर्हि आकाररूपावाश्रयः । तत्र आकाररूपत्वं दीर्घस्य स्वत एव सिद्धमिति न तत् स्थानववलभ्यम् । किन्तु आप्त्वमेव स्थानिवत्त्वलभ्यम् । आप्स्वं च समुदायधर्म एव । नत्वल्त्वव्याप्यधर्मः । तेन रूपेण स्थान्यलाश्रयत्वेऽपि अल्विधित्वाभावाद्याविधौ स्थानिवत्वं दुर्वारमिति शङ्कामुद्भाव्य परिहरति-न चेति । एवमपीति । 'था
I
For Private and Personal Use Only