________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १]
बालमनोरमासहिता।
१६७
कृत्वा सन्निपातपरिभाषायाः अनित्यता चाश्रित्य 'जरसी' इति केचिदाहुः । तनिमुलम् । यद्यपि जरसादेशस्य स्थानिवद्भावेनावन्ततामाश्रित्य 'मोर आप:' (सू २८७ ) 'बालि चापः' (सू २८९) 'याप.' (सू २९० ) 'हस्वनद्यापः-- (सू २०८) 'डेराम्-' (सू २७०) इति च पश्चापि विषयः प्राप्ताः । एवं ननिश्पृत्सु । तथाप्यनल्विधावित्युनं भवन्ति । 'आ भाप्' इति प्रश्लिष्याकारवतीत्यत आह-सन्निपातपरिभाषाया अनित्यतां चेति। तन्निर्मलमिति । पूर्वविप्रतिषेधा. श्रयणस्य भाष्यापरिगणितेष्वप्रवृत्तः सन्निपातपरिभाषायाः सर्वत्रानिस्यत्वाश्रयणे प्रमाणामावाच्चेति भावः। .
स्थादेतत् । जरसो, जरसामित्यत्र 'औड आफ: 'हस्वनयापो नु' इत्यपेक्षया परत्वादस्तु जरसादेशः । अस्तु च सिब्स्सु जरसे जरसः इत्यत्र याटमन्तरङ्गत्वात् वाषित्वा जरसादेशः । अस्तु जरसि हत्यत्र नित्यत्वादाम अन्तरङ्गत्वाबाट च बाधित्वा जरसादेशः । तथापि तस्य जरसादेशस्य स्थानिवस्वेन आवन्तत्वात् सदाविस्य एत्वशीमावयाउनुरागमाः कुतो न स्युः। किन भनेनैव न्यायेन नासिका. शम्दस्य निशाशब्दस्य पृतनाशब्दस्य च एत्त्वशीभावयाउनुगगमान बाधित्वा 'पहजो इत्यादिना नस् निश् पृत् इत्यादेशेषु क्रमेण कृतेषु तेषां स्थानिवद्भावेन आबन्त. स्वमाश्रित्य एत्वशीभावयाउनुडागमाः प्रसज्येरनिति शब्ते-यधपीत्यादिना। परि. हरति-तथापीति । स्थानीभूताबन्ताश्रयविधयः एते. एत्त्वादिविधयः । अतस्तेषु कर्तव्येषु जरसाधादेशानां स्थानिवस्वं न सम्भवति, अनल्विधाविति तनिषेधात्। ततश्च जरसाधादेशानामावन्तत्वालामात् एत्वादिविधयो न भवन्तीत्यर्थः । ननु अलस्वव्याप्याकारत्वादिधर्मपुरस्कारेण स्थान्यलमाश्रित्य प्रवर्तमानो विधिरविधिः । ननु यथाकथञ्चित् अलाश्रयविधिरपि । रामायेत्यत्र 'सुपि च' इति दीर्घाभावप्रसङ्गात् । तत्र हि दी| यादिसुपि परतो विधीयते । यादेशस्य च सुप्त्वं स्थानिवत्त्वलन्यम् । यादेशस्य च एकारः अल् स्थानी। ततश्च दीर्घस्य स्वनिमित्तभूतलुप्त्वांशे तदाश्रय. त्वादनल्विधाविति निषेधात् दीधे कर्तव्ये यादेशस्य स्थानिवत्त्वाभावेन सुप्त्वाभावात् तस्मिन् परतो दीर्घो न स्यात् । अलत्वव्याप्याकारत्वादिधर्मपुरस्कारेण स्थान्यसमाश्रित्य प्रवर्तमानो विधिरलिवधिरित्याश्रयणे तु न दोषः। दी? हि यादेशस्थानिभूतम् एकारमेकारत्वेन नाश्रयति । किन्तु सुप्त्वेनैव । सुप्त्वं चाल्स्वव्याप्यं न भवति, भ्यामादावपि सत्त्वात् । ततश्च दीर्घस्यानल्विधित्वात् तस्मिन् कर्तव्ये यादेशस्य स्थानिवत्त्वेन सुप्त्वसम्भवात् दीर्घो निर्वाधः । प्रकृते च एत्त्वादिविधयः जरसादेश. स्पनीभूताबन्तत्वपुरस्कारेण सम्भवत्प्रवृत्तिकाः। आप्त्वं च समुदायस्य धर्मः । नत्वाकारमात्रस्य । ततश्च एत्वादिविधीनामनस्विधित्वात्तेषु कर्तव्येषु जरसादेशस्य
For Private and Personal Use Only