________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६६
सिद्धान्तकौमुदी
[अजन्तस्त्रीलित
-
'भसंयुक्ता ये उलकास्तद्वता ह्रस्वोन ( वा ४५९२)। हे अम्बाडे । हे अम्बाले। हे अम्बिके । जर। । बरसी। शोभावात्परत्वाज्जरस्। मामि नुटः परस्यात् जरस् । बरसामित्यादि। पक्षे हलादौ च रमावत् । इह पूर्वविप्रतिषेधेन शोभावं रमावत् । अत्र भाष्ये डलकवतीनां प्रतिषेधो वक्तव्यः। हे अम्बाडे । हे अम्बाले । हे अम्बिके । तदिदं वार्तिकं न कर्तव्यमित्युक्त्वा द्वयच्कस्यैवाम्बार्थस्य हस्व इति स्थितम् । यथाश्रुतवार्तिके तु हे अल्ल इत्यत्राव्यातिः स्यादिति तदाशयः । तदन्न फलितमाह-प्रसंयुक्ता इति । द्वयकानामम्बार्थानां हस्वः इत्यस्याङ्गत्वाचदन्तविधिः। अतः जगदम्ब इत्यत्र द्वयच्काम्बान्तत्वात् भवति हस्वः। ___जरेति । 'जष् वयोहानौ' । षिद्भिदादिभ्यः' इत्यङ् । 'ऋशोऽङि' इति गुणः, परत्वम् । अदन्तत्वात् टाप, सुः, हल्ङयादिना सुलोप इति भावः । जरसाविति । 'जराया जरसन्यतरस्याम्' इति अजादौ जरसादेश इति भावः। ननु शीभावे कृते सति आबन्तसन्निपातमुपजीव्य प्रवृत्तस्य तस्य सन्निपातपरिभाषया आवन्तत्व. विघातकजरसादेशनिमित्तत्वासम्भवेन जरसादेशाभावे आदगुणे जरे इत्येव स्यादित्यत आह-शीभावादिति । जासि कृते तु आवभावान शीभाव इति भावः । जरसः । जरसम् जरसो जरसः ।टा जरसा । न चात्र जरा आइति स्थिते जरसादेशं बाधित्वा परत्वात् 'आङि चापः' इत्येत्त्वे अयादेशे जरयेत्येव युक्तमिति वाच्यम् , एकदेशवि. कृतन्यायेन कृतेऽप्येत्त्वे प्रवृत्तस्य जरसादेशस्य नित्यतया तस्यैव प्रवृत्तः, पराबित्यस्य बलवत्त्वात् । कृते तु जरसि आबभावादेत्त्वं न। उ जरसे। नचात्र जरा एइति स्थिते जरसादेशं बाधित्वा परत्वात् याटि वृद्धो जरायै इत्येव युक्तमिति वाच्यम् , अन्तरङ्गत्वेन जरसादेशस्यैव प्रवृत्तेः परादन्तरङ्गस्य बलवत्वात्, आपः परस्य जितः सुपो विहितस्य याटो बह्वाश्रयत्वेन बहिरङ्गत्वात् । सिब्सोः -जरसः । अत्रापि पूर्ववद्याट् न। जरसोः। एत्त्वं बाधित्वा नित्यत्वात् जरस्। आमि जरसाम् । नन्वामि नाट कृते अजादिविभक्त्यभावात् कथं जरसादेश इत्यत आह-आमि नुट इति । डो जरसि । परमपि डेराम यादं च नित्यत्वादन्तरङ्गत्वाच्च क्रमेण बाधित्वा जरस्। पक्षे हलादौ च रमावदिति । जरसादेशाभावपक्षे हलादावपि रमावदित्यर्थः ।
मतान्तरं दूषयितुमनुवदति-इह पूर्वेत्यादिना। इह जराशब्दे जरा ओ इति स्थिते शीभावमाश्रित्य जरसी इति केचिदाहुरित्यन्वयः । आश्रित्येत्यनन्तरं जरसादेशे कृते इति शेषः । ननु शीभावं बाधित्वा परत्वात् जरसादेश एव युक्त इत्यत आह -पूर्वविप्रतिषेधेनेति। विप्रतिषेधे परमित्यत्र परशब्दस्य इष्टवाचितामाश्रित्य क्वचित् पूर्वस्य प्रवृत्त्याश्रयणेनेत्यर्थः । ननु आवन्तसन्निपातमुपजीव्य प्रवृत्तस्य शाभावस्य सन्निपातपरिभाषया आवन्तसन्निपातविघातकजरसादेशनिमित्तत्वं न सम्भ.
For Private and Personal Use Only