________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ९]
बालमनोरमासहिता।
.१६५
पदोक्तस्य दिक्समासस्य प्रहणान्नेह । योत्तरा सा पूर्वा यस्याः उन्मुग्धायास्तस्यै उत्तरपूर्वाये । बहुव्रीहिग्रहणं स्पष्टार्थम् । अन्तरस्यै शालायै । बायायै इत्यर्थः । 'अपुरि' इत्युक्तेनेह । अन्तरायै नगर्थे । (२६३) विभाषा द्वितीयातृतीयाभ्याम् ७।३।११५॥ आभ्यां खितः स्याट् स्यादापश्च ह्रस्वः । इदं सूत्रं त्यक्तुं शक्यम् । तीयस्य कित्सूपसङ्ख्यानात् । द्वितीयस्य-द्वितीयायै । द्वितीयस्याः-द्वि. तीमायाः । द्वितीयस्याः-द्वितीयायाः । द्वितीयस्याम्-द्वितीयायाम् । शेष रमावत् । एवं तृतीया । 'अम्बार्थनगेर्हस्वः' (सू २६७ )। हे अम्ब । हे अक्क । हे अल्ल ।
उत्तरपूर्वासाम्-उत्तरपूर्वाणाम् । उत्तरपूर्वस्याम्-उत्तरपूर्वायाम् । 'सर्वनाम्नो वृत्तिमात्रे पुंवदावः इति मात्रग्रहणात् सम्प्रति असर्वनामत्वेऽपि पूर्वपदस्य पुंवत्त्वम् । ननु उत्तरादिगिति गत्वा मोहवशात् पूर्वा .दिक यस्याः सा उत्तरपूर्वा 'अनेकमन्यपदायें इति बहुप्रीहिः । अत्रापि दिक्शब्दघटितसमासत्वात् सर्वनामताविकल्पे उत्तरपूर्वस्यै-उत्तरपूर्वाय इति रूपइयं स्यात् । स्याडागमस्तु नेष्यते। तत्राहदिङ्नामानीति। 'दिङनामान्यन्तराले? इति बहुव्रीहिः. प्रतिपदोक्तो दिक्समासः, दिक्शब्दसमुच्चार्य विहितत्वात् । नतु 'अनेकमन्यपदार्थे' इति बहुव्रीहिरपि । ततश्च लक्षणप्रतिपदोक्तपरिभाषया न तस्य ग्रहणमित्यर्थः । योत्तरेति । उत्तराशब्दस्य पूर्वाशब्दस्य च सामानाधिकरण्यं द्योतयितुं यत्तच्छन्दौ । सामानाधिकरण्याभावे 'अनेकमन्यपदार्थे' इति बहुव्रीहेरसम्भवात् , 'बहुव्रीहिः समानाधिकरणानां वक्तव्यः' इति वचनात् । उन्मुग्धाया इति । तेन पूर्वोत्तरयोर्विरोधात् कथं सामानाधिकरण्यमिति शङ्का निरस्ता । ननु 'विभाषा दिक्समासे' इत्येवास्तु । बहुव्रीहिग्रहणं न कर्तव्यम् । प्रतिपदोक्तत्वेन 'दिङ्नामानि' इति बहुप्रीहेरेव ग्रहणसिद्धेरित्यत आह-बहुव्रीहिनहणं स्पष्टार्थमिति । बाह्याय इत्यर्थ इति । 'अन्तरमवकाशावधिपरिधानान्तर्धिभेदतादयें। छिद्रात्मीयविनाबहिरवसरमध्येऽन्तरात्मनि ॥ इति कोशात् । अर्थान्तरपरत्वे तु सर्व नामत्वाभावात् न स्यादिति भावः । अपुरीत्युक्तेरिति । अन्तरं बहिर्योग' इति गणसूत्र इति शेषः । विभाषा । 'धेडिति' इत्यतः डितीत्यनुवृत्तं षष्ठया विपरिणम्यते । 'याडापः' इत्यतः आप इति, 'सर्वनाम्नः स्यात्' इत्यतः स्याडिति हस्व इति चानुवर्तते सदाह-प्राभ्यामित्यादिना । इदमिति । 'विभाषा द्वितीयातृतीयाभ्याम्' इति सूत्रं न कर्तव्यमित्यर्थः। कुत इत्यत आह-तीयस्येति । विभाषाप्रकरणे तीयप्रत्ययान्तस्य कित्सु सर्वनामत्वोपसयानादित्यर्थः। नच तीयस्य डिसूपसङ्ख्यानमेव त्यज्यतामिति वाच्यम् , पुनपुंसकार्थ तस्यावश्यकत्वात् । अम्बार्थेति । व्याख्यातमिदं पुंसी. दन्ताधिकारे । तत्र नदीविषये उदाहृतम् । अम्बार्थानुदाहरति-हे अम्बेत्यादि । शेषं
For Private and Personal Use Only