________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६४
सिद्धान्तकौमुदी
[अजन्तस्त्रीलिज
-
दुर्गादयः। (२६१) सर्वनाम्नः स्मोड्दस्वश्च ७३.११४॥ आबन्तात्सर्वः नाम्नः परस्य जितः स्याट् स्यादापश्च ह्रस्वः । याटोऽपवादः। सर्वस्यै । सर्वस्याः । सर्वस्याः । एकादेशस्य पूर्वान्तस्वेन प्रहणात् 'आमि सर्वनाम्न:- (सू २१७ ) इति सुट् । सर्वासाम् । सर्वस्याम् सर्वयोः सर्वासु । एवं विश्वादयोऽप्याबन्ताः । (२४२) विभाषा दिक्समासे बहुव्रीहौ ११॥२८॥ अत्र सर्वनामता वा स्यात् । उत्तरपूर्वस्यै-उत्तरपूर्वाये । 'दिङ्नामान्यन्तराले' (सू ८४५) इति प्रति.
याडागमे सवर्णदीर्घ इति भावः । 'न विभक्तौ इति मस्य नेत्वम् । सर्वशब्दाहापि सर्वाशब्दः । सोऽपि प्रायेण रमावत् । उित्सु 'याडापः' इति प्राप्ते । सर्वनानः स्याड्द्रस्वश्च । 'याडाप.' इत्यत आपाहति पञ्चम्यन्तमनुवृत्तम् । तेन सर्वनाम्न इत्येतद्विशे. ब्यते । तदन्तविधिः । 'घेडिति' इत्यतः डितीत्यनुवृत्तं षष्ठया विपरिणम्यते। ततश्च आबन्तात्सर्वनाम्नः परस्य डितः स्याट् स्यादित्यर्थः । टित्त्वादाद्यवयवः । हस्वश्चेति वाक्यान्तरम् । आप इत्यनुवृत्तमावर्तते । षष्ठयन्ततया च विपरिणम्यते तच्च हस्व इत्यत्रान्वेति । आपः स्थाने हस्वो भवतीति तदर्थः । तदाह-प्राबन्तादिति । याटोऽपवाद इति । येन नाप्राप्तिन्यायादिति भावः । सर्वस्य इति । सर्वा ए इति स्थिते स्यात् । वकारादाकारस्य हस्वः, वृद्धिरितिभावः । सर्वस्याः इति । सिङसोः सर्वा अस् इति स्थिते स्याट् , आपो हस्वः, सवर्णदीघ इति भावः । ननु आबन्तस्य सर्वाशब्दस्य सर्वादिगणे पाठाभावात् कथं सर्वनामत्वमित्यत आह-एकादेशस्येति । वकारादका. रस्य आपश्च योऽयमेकादेशः सवर्णदीर्घः तस्येत्यर्थः। ननु एकादेशनिष्पन्नस्य आका. रस्य पूर्वान्तत्वे आप्त्वव्याघातात् आवन्तत्वं व्याहृतम् । न च परादिवत्त्वेन आब. न्तत्वमपीति वाच्यम् , उभयत आश्रयणे नान्तादिवत् इति निषेधादिति चेत् , सत्यम्लिङ्गविशिष्टपरिभाषया आबन्तस्य सर्वनामत्वम् । आबन्तत्वं तु परादिवद्धावेनेत्याहुः । सर्वस्यामिति । औ सर्वा इ इति स्थिते देशम्' इत्याम् सुटं बाधित्वा परत्वात् स्याट हस्वश्च । सकृद्गतिन्यायान्न पुनः सुट् । एवमिति । सर्वादिगणपठितविश्वादयः आव. न्तत्वं प्राप्ताः सर्वाशब्दवदित्यर्थः।
उत्तरस्याश्च पूर्वस्याश्च दिशोर्यदन्तरालम् उत्तरपूर्वा । 'दिड्नामान्यन्तग्रले' इति बहुव्रीहिविशेषोऽयम् । तत्र विशेष दर्शयितुमाह-विभाषा दिक्समासे । 'सर्वादीनि' इत्यतः सर्वनामग्रहणमनुवर्तते । तदाह-अत्रेति । दिक्समासे इत्यर्थः । 'न बहुप्रीहौ' इत्यलौकिकविग्रहवाक्ये नित्यनिषेधे प्राप्ते चिकल्पार्थमिति केचित् । गौण. स्वादप्राप्ते विभाषेयमित्यन्ये । सर्वनामत्वपक्षे उदाहरति-उत्तरपूर्वस्य इति । स्या. दृढ़स्वौ । उत्तरपूर्वाय इति । सर्वनामस्वाभावपक्षे याट् । उत्तरपूर्वख्याः -उत्तरपूर्वायाः।
For Private and Personal Use Only