________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ९]
बालमनोरमासहिता।
१६३
-
स्यात् । औङ् इत्यौकारविभक्तः सम्शा। रमे । रमाः । (२८८) सम्बुद्धौ च ७३।१०६॥ आप एकारः स्यात्सम्बुद्धौ। 'एहस्वात-(सू १९३) इति सम्बुद्धिलोपः । हे रमे, हे रमे, हे रमाः। रमाम् रमे रमाः। श्रीस्वाजत्वाभावः । (२८8) माङि चापः ७।३।१०५॥ आदि भोसि च परे भावन्तस्यास्यैकारः स्यात् । रमया रमाभ्याम् रमाभिः। (२६०) याडापः ७३३११३॥ भाप: परस्य विद्वचनस्य यागगमः स्यात् । 'वृद्धिरेचि' ( सू ७२ ) रमायै । सवर्ण. दीर्घः । रमायाः । रमायाः रमयोः रमाणाम् । रमायाम् रमयोः रमासु। एवं उदस्याप्रसिद्धार्थत्वादाह-ौडितीति । संक्षेति । प्राचां शास्त्रे स्थितेति शेषः । रमे इति । रमा औ इति स्थिते भीमावे तस्य स्थानिवत्वेन प्रत्ययत्वात् । 'लशक्वतद्धिते' इति शल्येल्संज्ञायां लोपे 'माद्गुणः' इति एकारः । 'यस्येति च इति लोप. स्तुम, ममत्वात् । जसि सवर्णदीर्थ मस्वाह-रमा इति। पूर्वसवर्णदीर्घस्तु न भवति, 'दोघांजलि चा इति निषेधात् । हे रमा स् इति स्थिते । सम्बुद्धौ च । 'बहुवचने शल्येत्' इत्यतः एदिति 'आडि चापः' इत्यतः आप इति चानुवर्तते । तदाहआप इत्यादिना । आवन्तस्येत्यर्थः । 'अलोऽन्त्यस्य । हे रमे स् इति स्थिते प्रक्रियां दर्शयति-एहस्वादिति । हरख्यादिलोपस्तु न, परत्वात् प्रतिपदोक्तत्वाच्च एत्त्वे कृते हल्ल्यादिलोपस्याप्राप्तेः 'एव्हस्वात्' इति लोपस्यैव परत्वेन न्याय्यत्वाच्चेति भावः । रमामिति । 'अमि पूर्व इति पूर्णरूपम् । औंङ शीमावे आद्गुणं मत्वाहरमे इति । स्त्रीत्वादिति । शसि रमा अस् इति स्थिते पूर्वसवर्णदीधे सति कृतपूर्वसव. र्णदीर्घात परत्वेऽपि तस्माच्छसः' इति मत्वे स्त्रीलिङ्गत्वान भवतीत्वर्थः। रमा आ इति स्थिते । आडि चापः । ओसिव इत्यनुवर्तते आप इति षष्ठी। अङ्गस्येत्यधिक तम् । तदन्तविधिः । 'बहुवचने शल्येत्' इत्यतः एदित्यनुवर्तते । तदाह-आङि ओसि चेत्यादिना । आलिति टासंशा प्राचामित्युतम् । अलोऽन्त्यस्य एत्वे अयादेश इत्याहरमयेति । रमाभिरिति । 'अतो मिसः' इति तपरकरणादैस् न । रमा ए इति स्थिते। याडापः । आप इति पञ्चमी । 'घेर्जिति' इत्यतः वित्तीत्यनुवृत्तं षष्ट्या विपरिणम्यते । तदाह-मापः परस्येत्यादिना। टित्त्वादाचवययः । वृद्धिरेचीति । या ए इति स्थिते आकारल्य एकारस्य च स्थाने ऐकार एकादेश इति भावः। सवर्णेति । इसिलसोः रमा अस् इति स्थिते याडागमे 'अकः सवर्णे दीर्घः' इति सवर्णदोर्ष इति भावः । यहित्येव सुवचम् । 'अतो गुणे' इति पररूपं तु न, अकारोच्चारणसामर्थ्यात् । रमयो. रिति । 'आडि चापः इत्येत्वे अयादेश इति भाव । रमाणामिति । 'हस्वनद्याप इत्य. जाग्रहणान्नुटि पर्जन्यवल्लक्षणप्रवृत्त्या 'नामि' इति दी* 'अकुप्वाङ्' इति णत्वमिति भावः । रमायामिति । रमा इ इति स्थिते 'राम्नयाम्नीभ्यः' इत्यामादेशे
१३ बा०
For Private and Personal Use Only