________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४२
सिद्धान्तकौमुदी
[अवन्तस्त्रीलिङ्ग
-
राया राभ्यामित्यादि । इत्यैदन्ताः ॥ ग्लौः, ग्लावी ग्लावः । ग्लावम् । ग्लावी ग्लावः इत्यादि । 'मौतोऽशसोः' (सू २८५) इतीह न प्रवर्तते । “ऐ भौच। (म सू ४) इति सूत्रेण ओदौतोः सावाभावज्ञापनात् । इत्यौदन्ताः ॥
इत्यजन्तपुंलिङ्गप्रकरणम् ।
-
अथाजन्तस्त्रीलिङ्गप्रकरणम् ॥ ९॥ रमा। (२८७) औङ आपः ७ ॥ आबन्तादात्परस्योकः शी आयादेशमुदाहरति-रायो राय इति । इत्यादीति । राभिः । राये राभ्याम् राभ्यः । रायः राभ्याम् राभ्यः । रायः रायोः रायाम् । रायि रायोः रासु । रैशब्दः छान्दस इति भाव्यम् । क्यजन्त एव छान्दस इति पक्षान्तरम् ॥ इत्यैदन्ताः ॥
अथ औदन्ता निरूप्यन्ते । ग्लौशब्दश्चन्द्रवाची । 'ग्लोर्मगाइः कलानिधिः' इत्य. मरः । तस्य हलादौ न कश्चिद्विकारः । अचि तु आवादेश इति मत्त्वाह-लौः ग्लावौ ग्लाव इति । ग्लावम् ग्लावौ ग्लावः । ग्लावा ग्लोभ्याम् ग्लौभिः ग्लावे ग्लोभ्याम् ग्लाभ्यः । ग्लावः ग्लौभ्याम् ग्लौभ्यः । ग्लावः ग्लावोः ग्लावाम् । ग्लावि ग्लावोः ग्लौषु । ननु 'औतोशिसोः' इत्यत्र ओद्ग्रहणेन सावादौकारस्यापि ग्रहणात् अम्शसोग्लौशब्दस्य आत्वं कुतो न स्यादित्यत आह-ौतोऽम्शसोरितीह न प्रवतत इति । ऐऔजित्यादिग्रन्थस्तु संज्ञाप्रकरणे व्याख्यातः। एवं जनानवतीति जनौः । क्वि । ज्वरत्वरेत्यूट । एत्येधतीति वृद्धिः। जनावौ। जनावः इत्यादि। इत्यौदन्ताः॥ इति श्रीवासुदेवदीक्षितविदुषा विरचितायां सिद्धान्तकौमुदीव्याख्यायां .
बालमनोरमायां अजन्तल्लिङ्गनिरूपणं समाप्तम् ॥
अथ अजन्तस्त्रीलिङ्गा निरूप्यन्ते । रमेति । रमत इति रमा। 'रमु क्रीडायाम्। पचाद्यचि 'अजायतष्टाप' प्रत्ययान्तत्वादप्रातिपदिकत्वेऽपि 'ड्याप्प्रातिपदिकात्' इति ड्यापोः पृथग्ग्रहणात्, लिङ्गविशिष्टपरिभाषया वा स्वादयः। 'हल्ल्याप्' इति सुलोपः । अथ रमा औ इति स्थिते । औङः पापः। आप इति पञ्चमी। प्रत्ययपह
परिभाषया आबन्तं विवक्षितम् । अङ्गस्येत्यधिकृतं पञ्चम्या विपरिणम्यते । औङः इति षष्ठी । 'जसः शी' इत्यतः शीत्यनुवर्तते । तदाह-पाबन्तादित्यादिना। औश
For Private and Personal Use Only