________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम्
]
बालमनोरमासहिता ।।
विहितविशेषणं च । तेन मुद्यौः मुद्यावौ मुद्यावः । सुधामित्यादि । 'मोकारान्ताद्विहितं सर्वनामस्थानम्' इति व्याख्यानान्नेह । हे भानो । हे भानवः । उ:-शम्भुः स्मृतो येन सः स्मृतौः स्मृतावौ स्मृतावः । स्मृताम् स्मृतावौ स्मृताः इत्यादि । इत्योदन्ताः ॥ (२८६) रायो हलि ७२५॥ शब्दस्य आकारोऽन्तादेशः स्याद्धलि विभक्तौ । राः। सच्यायादेशः। रायो रायः। रायम् रायो रायः ।
-
वाच्यम् । गोत इति गकारमपनीय 'ओतो णित्' इति वाच्यमित्यर्थः । तत्र प्रमाणमनुपदमेवोकम् । नत्विदं वार्तिकम् । तत्र ओत इति तपरकरणम् । ओकारात् सर्वनामस्थान णिदिति लभ्यते । विहितेति । ओकाराद्विहितं सर्वनामस्थानमित्येवमोत इत्ये. तद्विहितविशेषणमाश्रयणीयमित्यर्थः । तेनेति । गोतः इति गकारमपनीय ओत इति वघनेनेत्यर्थः । सुयामित्यादोति । गोशब्दवादूपाणीति भावः। हे भानो इति। ओकारात् परं सर्वनामस्थानं णिदिति व्याख्याने तु भानुशब्दात् सम्बुद्धो 'हस्वस्य गुणः' इति गुणे ओकारे सति सोः ओकारात् परत्वात् णिवत्त्वे वृद्धौ औकारे एकः परत्वाभावात् सुलोपाभावे रुत्वविसर्गयोः हे भानौः इति स्यात् । अतो विहितविशेषणमित्यथः । ननु 'एडहस्वात् सम्बुद्धेः' इत्यत्र एङ ग्रहणसामर्थ्यादेव हे भानोः इत्यत्र णित्वं तत्प्रयुक्तवृद्धिश्च न भवति । अन्यथा 'एद्धस्वात्' इत्येव ब्रूयात् । अतो विहितविशे षणमनर्थकमित्यस्वारस्यादाह-हे भानव इति । तत्र 'जसि च' इति गुणे भानो अस् इति स्थिते । ओतः परत्वाणिद्वत्त्वे वृद्धौ आवादेशे भानावः इति स्यात् । अतो विहितविशेषणमिति भावः । वस्तुतस्तु लक्षणप्रतिपदोक्तपरिभाषया हे भानो हे भानवः इत्यत्र णिद्वत्वाभावोपपत्ते: विहितविशेषणत्वाश्रयणं व्यर्थमेव । उः शम्भुरिति । उः इत्यस्य विवरणं शम्भुरिति । उस्मृतो येनेति विग्रहे बहुव्रीहिः । 'निष्ठा' इति स्मृतशब्दस्य पूर्वनिपातः । आद्गुणः । स्मृतो इति रूपम् । ततः सुबुत्पत्तौ गोशब्दवद्रूपाणि । वस्तुतस्तु 'गोतो णित्' इति सूत्रशेषतया 'योश्च वृद्धिर्वक्तव्या' इत्येव वार्तिकं भाष्ये दृश्यते । 'ओतोशसोः' इत्यत्र ओतो णिदिति तु न दृश्यते । अतोऽन्यदोकारान्तं प्रातिपदिकं नास्तीत्याहुः । इत्योदन्ताः॥
अथैदन्ता निरूप्यन्ते । रैशब्दो धनवाची । 'अर्थरैविभवा अपि' इत्यमरः । तस्य हलादिविभक्तिषु विशेष दर्शयति-रायो हलि। राय इति शब्दस्य षष्ठ्यन्तम् । मटन आ विभक्ता' इत्यतः आ इति विभक्ताविति चानुवर्तते । हलोत्यनेन विभक्ताविति विशेष्यते । तदादिविधिः । तदाह-रेशब्दस्येत्यादिना। हल्ग्रहणादचि आत्वं न, किंतु आयादेश एवेत्यत आह-अचीति । राः। आत्वे रुत्वविसगौं । अनि
For Private and Personal Use Only