________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
१६०
सिद्धान्तकौमुदी
[ अजन्त पुंलिङ्ग
1
स्मृतेः । स्मृतयौ स्मृतयः । ॥ इत्येदन्ताः ॥ ( २८४) गोतो णित् ७|१०| गोशब्दात्परं सर्वनामस्थानं द्वित्स्यात् । गौः । गावो । गावः । (२८५) मौतो ऽम्शसाः ६|१|३|| 'आ ओतः' इति छेदः । ओकार | दम्शसोरचि परे Mकार एकादेशः स्यात् । शसा साहचर्यात्सुबेव अम् गृह्यते । नेह । अचिनवम् । असुनवम् । गाम् गावौ गाः । गवा । गवे । गोः इत्यादि । भोतो णिदिति वाच्यम् ।
1
श्रोदन्ता निरूप्यन्ते । गोस् इति स्थिते । गोतो पित् । गोत इति तपरकरणम् । 'इतोऽत् सर्वनामस्थाने' इत्यतः सर्वनामस्थाने इत्यनुवृत्तं प्रथमया विपरिणम्यते । तदाह-योशब्दादित्यादिना । विद्वत्स्यादिति । णिति परे यत् कार्ये । तत्कार्यकारीत्यर्थः गौरिति । द्वित्वे 'अचो ष्णिति' इति वृद्धिः औकारः । रुत्वविसर्गाविति भावः । गाव गावः इति । द्वित्वे वृद्धिः आवादेशश्चेति भावः । हे गौः । वृद्धौ एङः परत्वाभावात् न सम्बुद्धिलोपः । अमि गो अम् इति स्थिते द्वित्वात् वृद्धौ प्राप्तायाम् । श्रौतोऽग्शसोः । छेद इति । आ ओत इति च्छेदः, व्याख्यानादिति भावः । ओत इति तपरकरणम् । ओकारादित्यर्थः । अम् च शस् च अम्शसौ, तयोरिति विग्रहः । अव
1
षष्ठयन्तमेतत् । 'इको यणचि' इत्यतः अचीत्यनुवर्तते । 'एकः पूर्वपरयोः' इत्यधि. कृतम् । तदाह - श्रोकारादित्यादिना । शस् इह सुबेव गृह्यते । नतु बहुवल्पार्थादिति तद्धितः शस् अचीत्यनुवृत्तेः तद्धितस्य च शसः अजादित्वासम्भवात् 'लशक्वतद्धिते' इत्यत्र तद्धितपर्युदासात् । ननु 'चिञ् चयने' लड्, अडागमः, उत्तमपुरुषो मिप् । तस्थस्थमिपाम् इति तस्य अमादेशः । श्नुर्विकरणः 'सार्वधातुकार्धधातुकयोः" इति गुणः ओकारः । अचिनो अम् इति स्थिते अवादेशे अचिनवमिति रूपम् । तत्र अचिनो अम् इति स्थिते अवादेशं बाधित्वा 'औतोऽम्शसोः' इत्यात्वे 'मचिनाम्' इति स्यादित्यत आह- सेति । गामिति । परापि 'अचो ञ्णिति' इति वृद्धिरिह न भवति आत्वस्य निरवकाशतया तदपवादत्वादिति भाष्यम् । नहि वृद्धिविषयादन्यत्र आत्वस्य प्रवृत्तिरस्तीति तदाशयः । नच द्योशब्दादमि आत्वं सावकाश 'गोतो णित् इति णित्वस्य तत्राभावे वृद्धेरप्रसक्तेरिति वाच्यम् । अस्मादेव भाष्यात् 'ओतो णित् इति णित्वस्य वक्ष्यमाणत्वेन तस्यापि वृद्धिविषयत्वादिति भावः । गा इति । असर्वनामस्थानत्वान्न णिद्वत्त्वम् । नापि वृद्धिः । 'औतोऽम्शसोः" इत्यात्वमिति भावः । टादावचि अवादेशं मत्वाह - गवा गवे इति । गोरिति । 'ङसिङसोच' इति पूर्वरूपमिति भावः । इत्यदीति । गवोः गवाम् । गवि इत्यादिशब्दार्थः । धोशब्दः ओकारान्तः स्त्रीलिङ्ग: । 'सुरलोको चोदिवौ द्वे स्त्रियाम्' इत्यमरः । सु शोभना चौः यस्येति बहुव्रीहौ पुंलिङ्गः। सुयो स् इत्यादिसर्वनामस्थाने गोतो णित् इत्यप्राप्ते । भोतो यिदिति
1
For Private and Personal Use Only