________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ८ ]
बालमनोरमासहिता।
१८६
-
-
तु लपरत्वम् । गमलो गमलः । गमलम् गमलो गमृन् । गम्ला । गम्ले । उसि.
सोस्तु 'ऋत उत? (सू २७९) इत्युत्त्वे लपरत्वे 'संयोगान्तस्य लोपः' (सू ५४)। गमुल् । शकुल् इत्यादि । इति लृदन्ताः ॥ इना सह वर्तते इति सेः । सयौ सयः।
-
-
गुणविषये विति । डो सर्वनामस्थाने च ऋतो डि इति गुणः अकारः, लपर इत्यर्थः । 'उरणपरः' इत्यत्र रप्रत्याहारग्रहणादिति भावः । गमृनिति । लवर्णस्य दीर्घाभावात् स्वर्ण एव । पूर्वसवर्णदीधे नत्वमिति भावः । सिङसोस्त्विति । गम्ल अस् इति स्थिते ऋत उत् , लपरः । गमुल् स् इति स्थिते ,'संयोगान्तस्य लोपः गमुल् इति रूपम् ॥ इत्यादीति । गम्लभ्याम् । गम्लभिः। गम्लुभ्यः। गम्लभ्यः । आमि तु गमृणाम् । गमलि गम्लोः गम्लषु । वस्तुतस्तु 'उरणपर' इत्यत्र अजिति वक्तव्ये अण्ग्रहणसाम
उत् अण पूर्वेणैवेत्युक्तं भाष्ये । यदि लकारस्य यण् लकार: स्यात् तर्हि लपरत्वार्थे परेणाण्ग्रहणल्यावश्यकस्वात् तदसङ्गतिः स्पष्टैव । तस्मादेवजातीयकानां प्रयोगो न भाष्यसम्मत इत्याहुः । इति लदन्ताः । .. अथ एदन्ता निरूप्यन्ते । इनेति । अः विष्णुः तस्यापत्यम् इः। अत इञ् । 'यस्येति च' इत्यकारलोपः । इना सहेत्यर्थे 'तेन सहेति तुल्ययोगे' इति बहुवीहिः । 'वोपसर्जनस्य' इति सत्त्वम् । 'आद्गुणः' से इति रूपम् । ततः सुः, रुत्वविसर्गो। सेः । एवं स्मृतेः । स्मृतः इ. कामो येनेति विग्रहे 'अनेकमन्यपदार्थे' इति बहुवीहिः । नच एकादेशस्य पूर्वान्तत्वात् से इत्यस्य अव्ययत्वात् 'अव्ययादाप्सुपः' इति लुक् शङ्कया, अव्ययमिति महासंज्ञया लिङ्गाधनन्वितार्थकस्यैव अव्ययत्वात् । अजादौ अयादेश मत्वाह-सयौ सय इति । 'एहस्वात्' इति सम्वुद्धिलोपः, हे से । नन्वेवं सति हे हरे इत्यत्र सम्बुद्धिलोपो न स्यात् । सम्बुद्धिं परनिमित्तमाश्रित्य प्रवृत्तस्य गुणस्य सम्बुद्धिविघातकं सुलोपं प्रति सन्निपातपरिभाषया निमित्तत्वायोगात् । नवं सत्येन. हणवैयर्थ्य शङ्कयम् , हे से इत्यत्र चरितार्थत्वादिति चेत् , शृणु-हे हरे इत्यत्र सम्बु. द्धिरूपस्य स्वोपजीव्यगुणविधात्यत्वमेव नास्ति । सत्यपि तल्लोपे प्रत्ययलक्षणमा. श्रित्य सम्बुद्धिसत्वात् , तेन च गुणस्य निर्बाधत्वात् । केचित्तु गुणात् सम्बुद्धः इत्यनु. क्त्वा 'एहस्वात्' इत्युक्तेः सन्निपातपरिभाषां बाधित्वापि सम्बुद्धिलोपः प्रवर्तत इत्याहुः । नच जसि सयः इति कथम् । अन्तर्वतिविभक्त्या से इत्यस्य पदत्वेनायादेश बाधित्वा 'एङः पदान्तात्' इति पूर्वरूपापत्तेरिति वाच्यम् 'उत्तरपदत्वे चापदा. दिविधौ' इति प्रतिषेधात् । उत्तरपदस्य तद्धटितस्य वा पदत्वे कर्तव्ये अन्तर्वतिविभ. क्तेः प्रत्ययलक्षणं नास्तीति हि तदर्थः । सेनासेवकादिशब्दगतस्य से इत्यस्य अनुक. रणं वा अस्तु । तत्र जसि अयादेशस्य निर्बोधत्वात् । इत्येदन्ताः ॥
For Private and Personal Use Only