________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०८
सिद्धान्तकौमुदी
[अजन्तपुंलिङ्ग
-
॥इत्यृदन्ताः॥ 'क' 'त' अनयोरनुकरणे 'प्रकृतिवदनुकरणम्। (प ३७) इति वैकल्पिकातिदेशादित्वे रपरत्वे कोः किरी किरः । तीः तिरो तिरः इत्यादि गीर्वत् । इत्त्वा. भावपक्षे तु 'ऋदुशनस्-' (सू २७६) इति 'ऋतो कि-' (सू २७५) इति च तपरकरणादनगुणो न । कृ: को क्रः । कुम् की कन् । का। के इत्यादि । । इत्युदन्ताः ॥ 'गम्ल' 'शक्ल' अनयोरनुकरणे अनछ । गमा। शका । गुणविषये
अथ ऋदन्ता निरूप्यन्ते-क इत्यादिना । कृ त इत्यनयोरनुकरणे इत्त्वे रपरत्वे इत्यन्वयः । 'कृ विक्षेपे 'तृ प्लवनतरणयोः । कृतृ इत्याभ्यां शब्दाभ्यां अनुकरणे क्रियमाणे अनुकरणभूताभ्यां ताभ्यां धातुपाठपठितौ कृतृ इत्येतो विवक्षितौ । अत एवा. नुकरणस्य अनुकार्यमर्थः । अनुकार्य च अनुकरणात् भिन्नमिति 'मतो छ इति सूत्रभाष्ये स्थितम् । आनुपूर्वीव्यत्ययेऽपि वाचकसादृश्यात् अर्थोपस्थापकत्वमिति अत्र कैयटे, 'प्राग्दीव्यतोऽण' इत्यत्र भाष्ये च स्पष्टमेतत् । ततश्च अनुकार्याभ्यां कृत इ. त्याभ्याम् अनुकरणभूतयोः कृत इत्यनयोरर्थवत्त्वेन प्रातिपदिकत्वात् सुबुत्पत्तिः । ननु अनुकरणभूतयोरनुकार्यशब्दस्वरूपवाचकत्वात् क्रियावाचकत्वाभावेन धातुत्वाभावात् 'ऋत इद्धातोः' इति कथमित्वम् । न च 'प्रकृतिवदनुकरणम्' इति वचनाद् अनुकरणभूतयोः धातुत्वमिति वाच्यम् , एवं सतिअधातुरिति धातुपर्युदासात् प्रातिपदिकत्वा. नुपपत्तेरित्यत आह-प्रकृतिवदनुकरणमिति । वैकल्पिकातिदेशादिति । 'यत्तदेतेभ्यः परि. माणे वतुप्' इत्यत्र त्यदाद्यत्वनिर्देशात् 'त्यदादीनि सर्वनित्यम्' इत्येकशेषाकरणात् 'यो यडि क्षियो दीर्घात्' इत्यादौ धात्वनुकरणे विभक्तिनिर्देशाच्च प्रकृतिवदनुकरण. मिति पाक्षिकम् । ततश्चात्रातिदेशभावमादाय धातुत्वात् 'ऋत इद्धातोः' इतीत्त्वम् । अतिदेशाभावमादाय धातुत्वाभावात् प्रातिपदिकत्वात् सुबुत्पत्तिश्च न विरुध्यत इति भावः । कीरिति । कृधातुरित्यर्थः । ऋकारस्य इत्त्वे रपरत्वे 'वोरुपधायाः' इति दीर्घः । सोहल्ल्यादिलोपः विसर्गश्च । किराविति । अपदान्तत्वात् 'वो' इति न दीर्घः । तीरिति । तृधातुरित्यर्थः । गीर्वदिति । गोर्शब्दवद्रूपाणीत्यर्थः । किरम् किरौ किरः । किरा कीाम् कीभिः । किरे । किरः । किरोः। कीर्षु । भ्यामादौ 'स्वादिष्वसर्वनामस्थाने' इति पदत्वात् दीर्घः । इत्वाभावेति । प्रकृतिवदनुकरणमित्यस्यानित्यत्वात् अनुकरणस्य धातुत्वाभावात् 'ऋत इद्धातोः' इति इत्त्वाभावे सतीत्यर्थः । अनगुणौ नेति । 'ऋत् उत्' इत्युत्त्वमपि तपरकरणान्नेति द्रष्टव्यम् । अत एव 'यो यङि इत्या. दिनिर्देशाः सङ्गच्छन्ते । कृरिति । कृधातुरित्यर्थः। क्रौ । क्रः इत्यादौ यण । इत्यादीति । क्रः। क्रः क्रोः काम् । क्रि । इत्यदन्ताः॥
अथ लदन्ता निरूप्यन्ते । गम्ल शक्ल इति । 'गम्ल गतौ' 'शक्ल शक्ती अजन्तौ धातू । अनङिति । अदुशनस् इत्यनेनेति शेषः । ऋलवर्णयोः सावादिति भावः।
For Private and Personal Use Only