________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम्
]
बालमनोरमासहिता।
१७
-
वाच्यम्' (वा ४९६९) धातृणामित्यादि । एवं नप्त्रादयः। उद्गातारौ। पिता। व्युत्पत्तिपक्षे नत्रादिप्रहणस्य नियमार्थत्वान्न दीर्घः । पितरौ पितरः। पितरम् पितरौ । शेषं धातृवत् । एवं जामातृभ्रात्रादयः । ना नरौ नरः । हे नः। (२८३) नृ च ६४॥६॥ 'नृ' इत्येतस्य नामि वा दीर्घः स्यात् । नणाम्-नृणाम् । गुणः अकारः, रपरत्वम् । धावरि धातृषु। नच धातृशब्दस्याहिरण्यगर्भसंज्ञाशब्दत्वाद औणादिकांसिक्षदादितृन्तृजन्तत्वादिह कथम् 'अप्तृन्' इति दीर्घः, औणादिकतन्त जन्तेषु नप्त्रादिसप्तानामेव दीर्घ इति नियमादिति वाच्यम् । धान्धातोः शंसिक्षदावित्वकल्पनायां प्रमाणाभावेन धातृशब्दस्य औणादिकत्वाभावादिति भावः । एवं नप्त्रादय इति । नप्तनेष्टुत्वस्दृक्षचहोतृपोतृप्रशास्तृशब्दाः धातृशब्दवदित्यर्थः । उदातृशब्दस्य औणादिकतन्तृजन्तस्य नपत्रादिष्वनन्तर्भावेऽपि समर्थसूत्रे उद्गातार इति भाष्यप्रयोगादेव दीर्घ इत्युक्तं प्राक् । तदेतत् स्मारयति-उद्गाताराविति ।।
पितेति । धातृवदनकादि । सर्वनामस्थाने तु 'तो कि इति गुणः अकारः, रपरस्वम् । 'अप्तृन्' इति दीर्घस्तु नेत्याह-व्युत्पत्तीति । पातीति पिता । तृच्प्रत्ययः, इट् आकारलोपश्चेति व्युत्पत्तिर्बोध्या। अव्युत्पत्तिपमे तु अप्तृन्तृजादिष्वनन्तर्भावात् दीर्घशक्कैव नास्तीति भावः । पितरौ पितरः। पितरम् पितरौ पितृन् इत्यादि धात. वत् । एवं जामातृभ्रात्रादय इति । उणादिषु 'नप्तनेष्टुत्वष्ट्रहोतृपोतृभ्रातृजामातृमातृपितृदुहित' इति सूत्रे पितृजामातृभातृशब्दाः व्युत्पादिताः। तत्र पितृशब्दस्य व्युत्पत्ति. रुता । भाजेस्तृनि तृचि वा जलोपः। भ्राता। जायां मातीति जामाता। तृन्प्रत्ययः। तृज्वा यालोपश्च । अनयोरप्यौणादिकयोनत्रादिष्वनन्तर्भावात् न दीर्घ इत्यर्थः । आदिना मन्तृ हन्तु इत्यनयोः ग्रहणम् , तयोरुणादिषु 'तृन्तृचौ शंसिक्षदा. दिभ्यः' इति प्रकरणे बहुलमन्यत्रापि इत्यत्र उदाहृतत्वात् । नैति । नृशब्दो मनुष्यचाची । तस्मात् सुः । 'ऋदुशनस्' इत्यनङ् । 'अप्तृन्' इति सूत्रे अनन्तर्भावात् 'सवं. नामस्थाने च' इति नान्तत्वप्रयुक्तो दीर्घः। हल्ड्यादिलोपः। नलोपः । ना इति रूपम् । नरौ नर इति । 'ऋतो डि' इति गुणो रपरः। अतृन्नाद्यनन्तर्भावात् नान्तत्वाभावाच न दीर्घः । हे नः इति । 'अतो डि' इति गुणो रपरः हल्ङ्यादिलोपो विसर्गश्च । नरम् नरौ । शसि पूर्वसवर्णदी? ऋकारः, नत्वम् , नन् । टादावचि यणि रेफः । ना। ने । सिङसोःऋत् उत् , रपरः सलोपः, विसर्गश्च । नुः । नुः नोः आमि नुट्, 'नामि' इति नित्यं दीर्धे प्राप्ते । नृ च । नृ इति लुप्तषष्ठीकम् । 'नामि' इति सूत्रमनुवतते । 'ठूलोपे' इत्यतो दीर्घ इत्यनुवर्तते । 'छन्दस्युभयथा' इत्यतः उभयथेत्यनुवर्तते। तदाह-नृ इत्येतस्येत्यादिना। नृणाम् नृणाम् इति । 'ऋवर्णान्नस्य' इति णत्वम् । गै 'ऋतो ङि इति गुणः रपरत्वम् । नरि नोः नृषु । इत्यदन्ताः ।
For Private and Personal Use Only