________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
१८६
सिद्धान्तकौमुदी
अजन्तपुंलिङ्ग -
वत् । ‘दृन्' इति नान्ते हिंसार्थेऽव्यये भुवः क्विप् । हन्भूः । ' हन्करपुनः पूर्वस्य भुवो यण् वक्तव्यः' (वा ४११८) । हन्भ्वम् । हन्भ्वः इत्यादि खलपूवत् । करभूः । करभ्वम् । करभ्वः । दीर्घपाठे तु कर एव कारः । स्वार्थिकः प्रज्ञाद्यण् । कारभ्वम् । कारभवः । पुनर्भूयगिकः पुंसि । पुनभ्वौ इत्यादि । दृग्भूकाराभूशब्दौ स्वयंभूवत् ॥ इत्युदन्ताः ॥ धाता । हे धातः । धातारौ । धातारः । 'ऋवर्णान्नस्य णत्वं
1
1
पपदे धातोः क्विबित्यर्थः । हन् हिंसाम् भवते प्राप्नोतीति विग्रहः । दृन्भूरिति । तरुविशेषः । सर्पविशेष इत्यन्ये । स्वाभाविक एवात्र नकारः । तस्य पदान्तत्वात् 'नश्वापदान्तस्य' इति नानुस्वारः । अत एव म परसवर्णः । 'न भूसुधियोः' इति निषेधे प्राप्ते - करपुनः पूर्वस्य भुवो यण् वक्तव्यः । दृन्भ्वमिति । यणा पूर्वरूपं बाध्यत इति भावः । दृन्भव इति । शसि यणा पूर्वसवर्णदीर्घो बाध्यत इति भावः । करात् करे वा भवतीति करभूः । हन्भुवदित्यभिप्रेत्याह- करभ्वम् करभ्व इति । 'हन्कर' इत्युदाहृतवार्तिके दीर्घमध्यकारशब्दपाठ इति मतान्तरम् । तत्राह - दीर्घेति । स्वार्थिक इति । स्वस्याः प्रकृतेरर्थः स्वार्थः, तत्र भवः स्थार्थिकः । अध्यात्मादित्वाम् । प्रज्ञाद्यणिति । ‘प्रज्ञादिभ्योऽण्' इति प्रज्ञादिभ्यः स्वायें अण्विधानादिति भावः । दीर्घपाठे करपूर्वस्य उवडेव । ह्रस्वपाठे करपूर्वस्य यणेवेति विवेक: । पुनर्भवतीति पुनर्भूः । ननु ' पुनर्भूदिधिषूरूढा' इति कोशात् पुनर्भूशब्दस्य स्त्रीलिङ्गत्वात् स्त्रीलिङ्गाधिकार एव तन्निरूपणं युक्तमित्यत आह- पुनर्भूयगिकः पुंसीति । पुनः भवतीति क्रियानिमितस्य पुनर्भूशब्दस्य पुंल्लिङ्गत्वमप्यस्तीत्यर्थः । दृग्भू इति । दृशो भवतीति हग्भूः । कारायां भवतीति काराभूः । कारा बन्धनालयः । स्वयम्भूवदिति । तत्र 'न भूसुधियोः” इति यणः प्रतिषेधात् । प्रतिप्रसवाभावाच्चेति भावः ॥ इत्युदन्ताः ॥
अथ ऋदन्ता निरूप्यन्ते । धातेति । दुधाञ् धारणपोषणयोः' तत्र तृन् तृज्वा स्यात् । क्रोष्टुशब्दवदन दीर्घसुलोपनलोपाः । हे धातरिति । 'ऋदुशनस्' इत्यत्रासम्बुद्धावित्य - नुवृत्तेर्नानड् । 'ऋतो डि' इति गुणः अकारः, रपरत्वं, हल्ड्यादिलोपः, विसर्गः | 'मतृन्' इति दीर्घस्तु न । असम्बुद्धावित्यनुवृत्तेः । धाताराविति । डिसर्वनामस्थानयोः 'ऋतो डि' इति गुणः अकारः रपरत्वम्, 'अतृन्' इति दीर्घश्च । धातारः । धातरम् धातारौ । शनि पूर्वसवर्णदीर्घः ऋकारः, नत्वम् । धातॄन् । टा यण् । धात्रा । डे यण् । धात्रे । ङसिङसोः 'ऋत उत्' रपरत्वम्, सलोपः, विसर्गः धातुः । धातुः । धात्रोः । धात्रोः । आमि 'हृस्वनद्याप:' इति नुट् । 'नामि' इति दीर्घः । नकारस्य रेफषकाराभ्यां परत्वाभावादप्राप्ते णत्वे । ऋवर्णान्नस्य णत्वं वाच्यम् । ऋवर्णात् परस्येत्यर्थः । इदं तु वार्तिकं णत्वविधायकसूत्राणां सर्वेषां शेषभूतम् । हो 'ऋतो ङि' इति
1
I
For Private and Personal Use Only