________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ८ ]
बालमनोरमासहिता।
१८५
खलप्वः इत्यादि । एवं सुल्वादयः। 'अनेकाचः' किम् । लूः लुवो लुवः । 'धात्ववयव- इति किम् । उल्लूः उल्ल्यौ उल्ल्वः । 'असंयोगपूर्वस्य' किम् । कटः कटवौ कटघुवः । 'गति-' इत्यादि किम् । परमलुवौ । 'सुपि' किम् । लुलवतुः । स्वभूः । 'न भूसुधियोः (सू २७३ )। स्वभुवो स्वभुवः। एवं स्वय. म्भूः । (२८२) वर्षाभ्वश्च ६४॥४॥ अस्योवर्णस्य यण् स्यादचि सुपि । वर्षाभ्वौ वर्षाभ्वः । भतीति दृम्भूः । 'अन्दूदम्भूजम्बूकफेलूकर्कन्धूदिधिषूः' (उ ९३) इत्युणादिसूत्रेण निपातितः । इम्भ्वौ दृम्भवः । दम्भूम् दृम्भ्वी दृम्भून् । शेषं हूहू.
कारकपूर्वकत्वादिह यणिति भावः । हे खलपूः। खलप्वम् खलप्वौ खलप्यः। खलप्वा । खलबे। खलप्वः खलप्वाः । खलप्वोः। खलप्ति । इह अजादौ 'एरनेकाच' इति यणः असम्भवात् उछि प्राप्ते अनेन सूत्रेण यणिति भावः । उवकोऽपवादो यणिति फलितम् । इयवगै 'एरनेकाचा इति 'ओः सुपि इति यण च सर्वत्र पूर्वरूपसवर्णदीर्घापवादाः। एवं सुल्वादय इति। सुष्ठ लुनातीति सुलूः। गतिपूर्वकत्वादि. हापि यण् । आदिना केदारलरित्यादिसंग्रहः । कटारिति। 'प्रगतो किम्वचि इत्यादिना क्विप उकारस्य दीर्घश्च । परमलुवाविति । परमाचासौ लूश्चेति विग्रहः । गति. कारकेतरपूर्वकत्वान्न यण् । लुलुवतुरिति। अतुसि लुलू इत्यस्य 'अनेकाच्त्वेऽपि सुप्पर. कत्वामावान्न यणिति भावः । स्वभूरिति । स्वस्मात् भवतीति क्विए। कारकपूर्वक. त्वाचणि प्राप्ते आह-न भूसुधियोरिति । वर्षासु भवति वर्षाभूः । वर्षावुत्पन्न इत्य. र्थः। वर्षाशब्दो नित्यस्त्रीलिङ्गबहुवचनान्तः । 'अप्सुमनस्समासिकतावर्षाणां बहुत्वं च' इति लिङ्गानुशासने स्त्र्यधिकारे सूत्रकृतोक्तेः । 'वर्षाभूर्दरे पुमान्' इति यादवः । 'न भूसुधियोः' इति निषेधे प्राप्ते । वर्षाम्वश्च । ओः सुपि इत्यनुवर्तते । अचि श्नुधातु इत्यतः अचीति च 'इणो यण' इत्यतः यणिति चानुवर्तते । तदाह-अस्येति । वर्षाभूशब्दस्येत्यर्थः। दृभतीति । 'हभी ग्रन्थे। तुदादिः । शविकरणस्य 'सार्वधातुकमपित्। इति लित्त्वान गुणः । निपातित इति । कृप्रत्ययो नुम् चेह निपात्यते इत्यर्थः । 'नश्चा. पदान्तस्य' इत्यनुस्वारः, 'अनुस्वारस्य ययि' इति तस्य परसवर्णो मकारः। अत्र च ऊकारो न धात्ववयवः । अतः उवङ्, 'ओः सुपि' इति यण च न। किन्तु 'इको यणचि' इत्येव यण् । स च 'अमि पूर्वः' इत्यनेन बाध्यत इत्याशयेनाह-दृम्भूमिति । शसि दीर्घाज्जसि च इति निषेधाप्रवृत्त्या पूर्वसवर्णदीघेण 'इको यणचिः इति यण बाध्यत इत्यभिप्रेत्याह-दृम्भूनिति । दृम्भ्वा । हम्भ्वे । दृम्भवः । दृम्भवः हम्भवोः इम्भ्वाम् । इह तु 'इन्कर' इति यण् न भवति । भूशब्दस्यार्थवत एव तत्र ग्रहणात् । इह च भूशब्दस्य अनर्थकत्वात् । निति नान्तमव्ययं हिंसायां वर्तते। तस्मिन्नु
For Private and Personal Use Only