________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८४
सिद्धान्तकौमुदी
[अजन्तपुंलिङ्ग
रेफस्य विसर्गः । क्रोष्टुः । भामि परत्वात् तृज्वद्भावे प्राप्ते 'नुमचिरतृज्वद्भावेभ्यो नुत् पूर्वविप्रतिषेधेन' (वा ४३७४) । क्रोष्टूनाम् । कोष्टरि। क्रोष्ट्रोः । पक्षे हलादौ च शम्भुवत् । इत्युदन्ता॥ हूहूः हृहौ ह्ह्वः। हूहम् ह्ह्रौ हूहून् इत्यादि । अतिचमूशब्दे तु नदीकार्य विशेषः । हे अतिचमु । अतिचम्वै। भतिचम्वाः । अतिचम्वाः । पतिचमूनाम् । अतिचम्बाम् । खलपूः । (२८१) भोः सुपि४३॥ धात्ववयवसंयोगपूर्वो न भवति य उवर्णस्तदन्तो यो धातुस्तदन्तस्यानेकाचोऽअस्य यण् स्यादजादौ सुपि । 'गतिकारकेतरपूर्वपदस्य यण् नेष्यते' (वा ५०३४)। खलप्वौ । ऊर्क इत्यादौ न संयोगान्तलोपः। रेफस्य विमर्ग इति । खरवसानयोः इति विसर्ग इत्यर्थः । परत्वादिति । परत्वान्नुटं बाधित्वा तृज्वत्त्वे कृते ततो नुटि नामि इति दोघे णत्वे कृते क्रोष्ट्रणामिति स्यादित्यर्थः । न च नुट् नित्य इति वाच्यम् , तृज्वत्त्वे कृते सन्निपातपरिभाषया नुटो दुर्लभत्वात् । नुमचिरेति। अचिरेत्यनुकरणम् । अचि र इति विहितो रेफो विवक्षितः । प्रकृतिवदनुकरणं भवतीति त्वनित्यम् । ततश्च अचिरेत्यस्य समासप्रवेशेऽपि न लुक् । क्रोष्टूनामिति । तृज्वत्त्वं बाधित्वा नुटि ।कृते नामि इति दी रूपम् । क्रोष्टरीति । तृज्वत्त्वे क्रोष्ट्र इ इति स्थिते 'ऋतो ङि इति गुणे रपरत्वे रूपम् । क्रोष्ट्रोरिति । तृज्वत्त्वे ऋकारस्य यण रेफः । पक्षे इति। तृतीयादि. ध्वजादिषु तृज्वत्त्वाभावपक्षे इत्यर्थः । ननु तृज्वत्क्रोष्टुः, स्त्रियां च, विभाषा तृती. यादिष्वचि इति त्रिसूत्री व्यर्था । सृगालवाचिनोः क्रोष्टक्रोष्टुशब्दयोः स्वतन्त्रयोः सत्त्वादिति चेत्, शृणु-सर्वनामस्थाने स्त्रियां च दन्तस्यैव क्रोष्टशब्दस्य प्रयोगः। तृतीयादिष्वजादिषु तु उभयस्य तु उभयस्य, शसि हलादिषु च उदन्तस्यैवेति नियमार्था त्रिसूत्रीति । इति उदन्ताः।
अथ ऊदन्ता निरूप्यन्ते। हूहूरिति। गन्धर्वविशेषवाचि अव्युत्पन्न प्रातिपदिकमेतत् । हूतौ हूः इत्यादि । दीर्घाज्जसि च इति पूर्वसवर्णदीर्घनिषेधः । इको यणवि इति यणि रूपम् । हे हूहूः । हूहूम् हूढो हूहून् । हूह्वा । हूढे । हूतः । हूतोः । हूताम् । हहि । अतिचमूशब्दै त्विति । चमूमतिक्रान्तः अतिचमूः । अत्यादयः क्रान्ताद्यर्थे इति समासः । स्त्रीप्रत्ययान्तत्वाभावात् 'गोस्त्रियोः' इति ह्रस्वो न भवति । नदीकार्यमिति । 'प्रथमलिङ्गन्ग्रहणं च' इति वचनादिति भावः । खलपूरिति । खलं पुनातीति क्लिप। खलपू
औ खल्पु अस् इति स्थिते 'अचि श्नुधातु इति उवङि प्राप्ते । ओः सुपि । 'एरनेकाचः' इति सूत्रं एरितिवर्जमनुवर्तते । 'अचि श्नुधातु' इत्यतः अचीत्यनुवृत्तम् । तेन सुपीति विशेष्यते । तदादिविधिः । 'इणो यण' इत्यतः यणित्यनुवर्तते । तदाह-धात्ववयवेत्या. दिना। गतिकारकेति । इदमपि वार्तिकम् अत्रानुवर्तत इति भावः । खलप्वौ खलप्व इति ।
For Private and Personal Use Only