________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ८]
बालमनोरमासहिता।
१८३
(सू ६४५) सूत्रे 'उद्गातारः' इति भाष्यप्रयोगात् । क्रोष्टा क्रोष्टारौ क्रोष्टारः । कोष्टारम् क्रोष्टारौ क्रौष्ट्न् । (२७) विभाषा तृतीयादिधचि ७।१।७॥ अजादिषु तृतीयादिषु क्रोष्टुर्वा तृज्वत् । क्रोष्ट्रा । क्रोष्ट्रे । (२७९) ऋत उत् ६१११११॥ ऋदन्तान्डसिन्सोरति परे उकार एकादेशः स्यात् । रपरत्वम् । (२८०) रात्सस्य ।२।२४॥ रेफास्संयोगान्तस्य सस्यैव लोपो नान्यस्य । इति
अनिट्त्वं च । त्वष्टा 'क्षदेश्च युक्त तृन् वक्तव्यः । क्षत्ता। इत्येवं होतृपोतृनेष्टुत्वष्टक्षवृशब्दाः तृचन्ता व्युत्पादिताः । तन्मते तु तेषां पञ्चानामिह ग्रहणं प्रपश्चार्थम् । नप्तृप्रशास्तृग्रहणमेव उक्तनियमार्थमित्यन्यत्र विस्तरः। .
क्रोष्टेति । क्रोष्टन् स् इति स्थिते एकदेशविकृतस्यानन्यतया सृजन्तत्वाहीः । हल्ल्यादिना सुलोपः । नलोपः । यपि 'सर्वनामस्थाने चा इत्येवान दीर्घः सिध्यति, तथापि परत्वादप्तृनित्येव दी| न्याया। क्रोष्टाराविति। क्रोष्टु औ इति स्थिते तृत्वदाये तो हि इति गुणे अकारे रपरत्वे एकदेशविकृतस्यानन्यतया तृजन्तस्वाही रूपम् । एवं क्रोष्टारः । क्रोष्टारम् क्रोष्टारौ। हे कोप्टो । असम्बुद्धावित्यनुवृत्तेने तृत्वदावः । शसि शम्भुवपम् । क्रोष्ट्रनिति । सर्वनामस्थाने इत्यनुवृत्तेः न तृज्वभावः । क्रोष्ट आ इति स्थिते । विभाषा तृतीयादिष्वचि। तृज्वरकोष्टुरित्यनुवर्तते । अचीति तृतीयादिविभक्तिविशेषणम् । सदादिविधिः । तदाह । प्रजादिष्विति । क्रोष्टेति । तृज्वनावे क्रोष्ट आ इति स्थिते ऋकारस्य य रेफः । एवं क्रोष्ट्र इति। तृज्वद्रावाभावपक्षे कोरना क्रोष्टवे शम्भुवत् । सिम्सोस्तृज्वत्त्वे क्रोष्ट्र अस् इति स्थिते। ऋत उत् । एकः पदान्तादिति सिब्सोश्च इत्यतः अतीति सिसोरिति चानुवर्तते । ङसिङसोरित्यवयवषष्ठी अतीत्यत्रान्वेति। अङ्गस्येत्यधिकृतम् ऋत इत्यनेन विशेष्यते । तदन्तविधिः । तदाह-ऋदन्तादित्यादिना। रपरत्वमिति । ऋकारस्य अकारस्य च स्थाने प्राप्नुवत उकारस्य कारस्थानिकत्वानपायादिति भावः । उदिति तपर. करणं द्विमात्रनिवृत्यर्थम् । नच 'भाव्यमानोऽण् सवर्णान् न गृह्णाति' इत्येव तनिवृत्तिः सिध्यतीति वाच्यम् । तस्यानित्यत्वादिह द्विमानप्राप्तौ तनिवृत्त्यर्थत्वात्। तदनित्यत्वं तु अनेनैव तपरकरणेन ज्ञाप्यते । ततश्च यवलपरे यवला वा' इति मकारल्य अनुनासिका एव भवन्तीति 'च्छ्वोः ' इति सूत्रे कैयटः। यत्तु तपरत्वं 'ठूलोपे' इति दीर्घनिवृत्त्यर्थमिति, तन्न । 'उरणपरः' इति सूत्रे 'ऊ रपरः' इति भाष्यप्रयोगविरो. 'धात्। “सुपत्रवाहिता बाणा ज्वलिता इव पन्नगाः। नैऋतोरस्य भाव्यन्ते सवितू स्मयो यथा ॥” इति रामायणप्रयोगविरोधाच्चेत्यलम् । क्रोष्टुर् स् इति स्थितेरासस्य । संयोगान्तस्य लोप इत्येव सिद्धे नियमार्थमिदमित्याह-सस्यैवेति । तेन
For Private and Personal Use Only