________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८२
सिद्धान्तकौमुदी
[ अजन्तपुंलिश
-
ऋदन्ताङ्गस्य गुणः स्यात् । इति प्राप्ते। (२७६) ऋदुशनस्पुरुदंसोऽनेहसां च १४॥ ऋदन्तानामुशनसादीनां चानङ् स्यादसम्बुद्धी सौ परे । (२७७) अप्तृन्तृस्वस्नप्तनेष्टत्वादृश्नत्तृहोतृपोतृप्रशास्तृणाम् ६।४।११॥ अवादीनामुपधाया दीर्घः स्यादसम्बुद्धौ सर्वनामस्थाने परे। नत्रादिग्रहणं व्युत्पत्तिपक्षे नियमार्थम् । उणादिनिष्पन्नानां तृन्तृजन्तानां संज्ञाशब्दानां चेद्भवति तर्हि नप्त्रादीनामेव । तेन पितृभातृप्रमृतीनान। उद्गातृशब्दस्य तु भवत्येव । 'समर्थ
स्य गुणः' इत्यतो गुण इत्यनुवर्तते। अङ्गास्येत्यधिकृतम् त इत्यनेन विशेष्यते। तदन्तविधिः । तदाह-ौ सर्वेत्यादिना । अदुशनस् । 'सख्युरसम्बुद्धो' इत्यतः असम्बुडाविति 'अनङ् सौ' इत्यतः अनलिति चानुवर्तते। अस्येत्यधिकृतम् ऋदादिभिर्विशेष्यते तदाह-कदन्तानामित्यादिना। उशनसादिष्वपि तदन्तविधि|ध्यः । अनकि डकार इत् , नकारादकार उच्चारणार्थः । "डिच्च' इत्यन्तादेशः। क्रोष्टन् स् इति स्थिते । भप्तृन् । 'नोपधायाः' इत्यतः उपधाया इत्यनुवर्तते । सर्वनामस्थाने चासम्बुदौ इति चकारवर्जमनुवर्तते । तदाह-अबादीनामिति । अत्र अष्टाध्यायां तावत् 'तृन्। इति सूत्रेण 'ण्वुल्तृचौ' इति सूत्रेण च कर्तरि तृन्तृचौ विहितौ । तथा उणादिषु 'तृन्तचौ शंसिक्षदादिभ्यः संज्ञायां चानिटी 'बहुलमन्यत्रापि इति सूत्राभ्यां तृन्तृचौ विधाय 'नप्तृनेष्टुत्वष्टहोतृपोतृभ्रातृजामातृमातृपितृदुहित' इति सूत्रेण नप्त्रादयो निपाति. ताः । ततश्च संज्ञाशब्दाः तृन्तृजन्ताः औणादिका इति स्थितिः। तत्र तृजन्तादेव सिद्धे नत्रादिग्रहणं व्यर्थमित्यत आह-नप्त्रादिग्रहणमिति ।
नियमशरीरमाह-उणादीति । तेनेति । औणादिकेषु नप्त्रादिसप्तानामेव तृन्त. जन्तानां दीर्घ इति नियमेन तदितरेषां पितृभ्रात्रादीनां न दीर्घ इति भावः । नच प्रशास्तृशब्द औणादिको न भवतीति भ्रमितव्यम् , तस्यापि संज्ञाशब्दस्य शंसिक्ष. दादिगणप्रविष्टत्वेन औणादिकत्वात् । अत्र मूले व्युत्पत्तिपक्षे इत्युक्त्या अव्युत्पत्तिपक्षे नप्त्रादिसप्तानां तृन्तृजन्तत्वाभावादप्राप्तौ नत्रादिग्रहणमर्थवत् । तदितरपितृ. मात्रादिशब्दानां तु औणादिकानामव्युत्पन्नतया तृन्तृजन्तत्वाभावादेव न दीर्घ इति सूचितम् । नन्वेवं सति उदातृशब्दस्यापि संज्ञाशब्दस्य शंसिक्षदादित्वेन औणादिकत्वात् तस्य च नत्रादिसप्तस्वनन्तर्भावात् कथं दीर्घ इत्यत आह-उद्गातृशब्दस्येति । 'वुल्तृचौ' इति सूत्रस्थभाष्ये तु अप्त इत्येवास्तु, तृन्तृचोहणं मास्त्विति प्रपञ्चितम् । तृन्निति भाष्ये तु तृन्विधौ ‘ऋत्विक्षु चानुपसर्गस्य' इति वक्तव्यम् । होता। पोता । अनुपसर्गस्य किम् । प्रशास्ता। प्रतिहा । औणादिकतृजन्त एवायम् । नयतेस्तृन वक्तव्यः षुक्च । नेष्टा । त्विषेदेवतायां तृन् वक्तव्यः । अकारश्चोपधायाः
For Private and Personal Use Only