________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १ ]
बालमनोरमासहिता ।
विधोऽपि प्रत्येकमनुनासिकाननुनासिकत्वाभ्यां द्विधा । ( 8 ) मुखनासिकावचनोऽनुनासिकः | १|१|८ ॥ मुखसहितनासिकयोच्चार्यमाणो वर्णोऽनुनासिकसञ्ज्ञः स्यात् । तदित्थम् - अ इ उ ऋ एषां वर्णानां प्रत्येकमष्टादश भेदाः । लवर्णस्य द्वादश । तस्य दीर्घाभावात् । एचामपि द्वादश । तेषां ह्रस्वाभावात् । (१०) तुल्यास्यप्रयत्नं सवर्णम् | १|१| ६ || ( १ ) ताल्वादिस्थानमाभ्यन्तरप्रयत्न
११
कसञ्ज्ञामाह – मुखनासिका । मुखसहिता नासिका मुखनासिका । शाकपार्थिवादित्वात् सहितपदस्य लोपः । उच्यते उच्चार्यते इति वचनः कर्मणि ल्युट् । मुखनासिकया वचन इति "कर्तृकरणे कृता बहुलम्” इति तृतीयासमासः । तदेतदाह-मुखसहितेत्यादिना । मुखं च नासिका चेति द्वन्द्वस्तु न । तथा सति " द्वन्द्वश्च प्राणितूर्यसेनाङ्गानाम्” इति समाहारद्वन्द्वानियमात् "स नपुंसकम्" इति नपुंसकत्वे "ह्रस्वो नपुंसके प्रातिपदिकस्य" इति हस्वत्वे मुखनासिकावचन इत्यापत्तेः । ननु अष्टादश भेदाः किं सर्वेषामचामविशिष्टाः ! नेत्याह - तदित्थमिति । . इयता प्रबन्धेन यत् अच भेदप्रपञ्चनं तत् इत्थं वक्ष्यमाणप्रकारेण व्यवस्थितं वेदितव्यमित्यर्थः । अष्टादश भेदा इति । अष्टादश प्रकारा इत्यर्थः । दीर्घाभावादिति । तथा च उदात्तलकारदीर्घः अनुदात्तलकारदीर्घः स्वरितऌकारदीर्घः । ते च अनुनासिकास्त्रयः अननुनासिकास्त्रयः इति षड्भेदानामभावे सति स्वप्रपञ्चः प्रपञ्चश्च षड्विध इति लृकारस्य द्वादशविधत्वमेवेति भावः लकारेस्य दीर्घाभावे होतृ लकार इत्यत्र सवर्णदीर्घे कृते होतृकार इति ऋकारस्यैव तुल्यास्यसूत्रे "अकः सवर्णे" इति सूत्रे च भाष्योदाहरणमेव प्रमाणम् । हस्वाभावादिति । यद्येचो ह्रस्वः स्युस्तर्हि वर्णसमाम्नाये त एव लाघवात् । अ इ उ इत्यादिवत् पठयेरन् । नतु दीर्घाः, गौरवात् । अतः एचः हस्वाः न सन्तीति विज्ञायते । एवं च हस्वप्रपञ्च षड्भेदाभावात् द्वादशविधत्वमेवैचामिति भावः ।
अथ "अणुदित् सवर्णस्य चाप्रत्ययः" इति अ इ उ इत्यादिसञ्ज्ञां वक्ष्यन् सवर्णसञ्ज्ञामाह- तुल्यास्य | आस्यं मुखम्, तत्साम्यस्य सर्ववर्णेष्वविशिष्टत्वादव्यावर्तकत्वादायशब्दोऽत्र न मुखमात्रपरः । किन्तु आस्ये मुखे भवमास्यं ताल्वादिस्थानम् । " शरीरावयवाद्यत्" इति भवार्थे यत्प्रत्ययः । “यस्येति च" इति प्रकृत्यन्त्यस्य
( १ ) तालवादीति । तालुनः आदिस्तात्वादिः - कण्ठ इति यावत् । तालु आदियेषां तानि -तात्वादीनि ताल्वादिश्च तात्वादीनि च ताल्वादि च "नपुंसकमनपुंसकेन ०" इत्येकशेषः । तेन कण्ठस्थानस्याप्यत्र सङ्हो बोध्यः ।
For Private and Personal Use Only