________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[ सज्ञा
उत्तरार्धं तु परिशेषादनुदात्तम् । तस्य चोदात्तस्वरितपरत्वे श्रवणं स्पष्टम् । अन्यत्र तूदात्तश्रुतिः प्रातिशाख्ये प्रसिद्धा । 'क्व १ वोऽश्वाः' 'रथानां न येऽराः' 'शतचक्रं यो ३ ह्यः' इत्यादिष्वनुदात्तः। 'अग्निमीळे' इत्यादावुदात्तश्रुतिः। स नव
म्बोध्यमिति । ननु अनुदात्तत्वस्य निवेशव्यवस्था कुतो नोक्तेत्यत आह-उत्तरार्धं विति । ननु एवं सति अग्निमील इत्यत्र ईकारे स्वरिते कथमुत्तरार्धमनुदात्तं नेत्यत आह-तस्य चेति । चकारो वाक्यालङ्कारे। तस्य अनुदात्तभागस्य उदात्त. स्वरितपरत्वे उदात्तस्वरितौ परो यस्मात् सः उदात्तस्वरितपरः तस्य भावः उदात्तस्वरितपरत्वम् । उदात्तपरकत्वे स्वरितपरकत्वे वा सति श्रवणं स्पष्टं भवतीत्यर्थः । अन्यत्रेति । उदात्तस्वरितपरकत्वाभावे अनुदात्तप्रचयपरकत्वे अनुदात्तभागस्य उदात्ततरत्वापरपर्याया उदात्तश्रुतिः ऋग्वेदप्रातिशाख्ये विहितेत्यर्थः । तत्र त्वेवमुक्तम्
'अनुदात्तः परः शेषः स उदात्तश्रुतिर्न चेत् । ___उदात्तं वोच्यते किञ्चित्स्वरितं वाक्षरं परम् ॥ ऋ० प्र० (३ । ५) इति स्वरिते पूर्वभागस्य उदात्तत्वे सति परः शेष उत्तरभागः अनुदात्तः प्रत्येतव्यः । सः परः शेषः उदात्तश्रुतिः क्वचिद्भवति । कि सर्वत्र एवं ? नेत्याह-न चेदि. त्यादिना। उदात्तं स्वरितं वा किञ्चिदक्षरं परं नोच्यते चेदिति योजना । तत्र अनुदात्तभागस्य स्पष्टं श्रवणमुदाहृत्य दर्शयति-श्वेत्यादिना । इत्यादिष्वनुदात्त इत्यन्तेन । तत्र व इति ह्रस्वस्वरितः । स तावत् वो इत्योकारात्मकोदात्तपरकः । येऽरा इत्येकारो दीर्घस्वरितः। स च रा इत्याकारात्मकोदात्तपरः । शतचक्रं यो इत्योकारः कम्पस्वरितः । स तु ह्य इत्यकारात्मकस्वरितपरकः । इत्येवमादिप्रदेशेषु अनुदात्तभागः स्पष्टं श्रूयत इत्यर्थः। अन्यत्र तूदात्तश्रुतिरित्येतददाहृत्य दर्शयति-अग्निमीळे इत्यादावुदात्तश्रुतिरिति । पदकाले अग्निमित्यन्तोदात्तम् । ईळ इति अनुदात्तम् । तत्र 'उदात्तादनुदात्तस्य स्वरितः' इति संहितायाम् ईकारः स्वरितः। 'स्वरितात्सं. हितायामनुदात्तानाम्' इत्येकारः प्रचयः ततश्च ईकारः स्वरितः उदात्तस्वरितपरको न भवतीति तदुत्तरभागस्य उदाहृतप्रातिशाख्यवचनेन उदात्ततरत्वात्मिका उदात्तश्रु. तिरेव भवतीत्यर्थः । तदेवमुदात्तहस्वः अनुदात्तहस्वः स्वरितहस्व इति हस्वस्त्रिविधः । एवं दीर्घोऽपि त्रिविधः । तथा प्लुतोऽपि । ततश्च एकैक: अच् नवविध इति स्थितम्। स नवविधोऽपीति। उक्तरीत्या नवविधोऽपि सः अच् अनुनासिकत्वेन अननुना. सिकत्वेन च द्विधा, द्वाभ्यां प्रकाराभ्यां वर्तत इत्यर्थः । तदेवमनुनासिकाः नव अव:, अननुनासिकाश्च नवेत्यष्टादशविधत्वमेकैकस्याच इति स्थितम् । अथानुनासि
For Private and Personal Use Only