________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १]
बालमनोरमासहिता ।
ताल्वादिषु
।
त्तादिभेदेन त्रिधा। (५) उच्चैरुदात्तः । १ । २ । २६ ॥ सभागेषु स्थानेषूर्ध्वभागे निष्पन्नोऽजुदात्तसंज्ञः स्यात् । आ ये । ( ६ ) नीचैरनुदात्तः । १ । २ । ३० ॥ स्पष्टम् । अर्वाङ् । (७) समाहारः स्वरितः । १ । २ । ३१ ॥ उदात्तत्वानुदात्तत्वे वर्णधर्मौ समाहियेते यस्मिन्सोऽच् स्वरितसञ्ज्ञः स्यात् । ( ८ ) तस्यादितः उदात्तमर्धहस्वम् | १ | २ । ३२ ।। हस्वग्रहणमतन्त्रम् । स्वरितस्यादितोऽर्धमुदात्तं बोध्यम् ।
1
ततश्व
स्वरितत्वेन च धर्मविशेषेण त्रिधा त्रिभिः प्रकारैर्वर्तत इत्यर्थः । उदात्तसज्ञामाहउच्चैरुदात्तः। नादधर्मविशेषः उच्चैस्त्वं नेह विवक्षितम्, उपांशुच्चार्यमाणे अव्याप्तेः । किन्तु उच्चैश्शब्दः अधिकरणशक्तिप्रधानः ऊर्ध्वभागे इत्यर्थे वर्तते । ऊर्ध्वावयवस्य चावयवव्यपेक्षायां तालुकण्ठादिवर्णाभिव्यक्तिस्थानानामित्यर्थाल्लभ्यते । ऊकालोऽजिति सूत्रादजित्यनुवर्तते तदेतदाह - तात्वादिष्वित्यादिना । सभागेष्विति । तावादीनां सावयवत्वकथनम् ऊर्ध्वभागे इत्यस्योपपादनार्थम्, तेषाम् अखण्डत्वे 'भागे इत्यनुपपत्तेः । उदात्तमुदाहरति-आ ये इति । 'आ ये मित्रावरुणा' इत्यचि आकार एकारश्च उदात्त इत्यर्थः । अनुदात्तसज्ञामाह - नीचैरनुदात्तः । स्पष्टमिति । उक्तरीत्या ताल्वादिषु अधोभागे निष्पन्नोऽच् अनुदात्तसञ्ज्ञः स्यादिति स्पष्टार्थकमित्यर्थः । अर्वाङ् इति । 'अर्वाङ्ग यज्ञस्संक्राम' इत्यृचि आद्यः अकारः अनुदात्त इत्यर्थः । अथ स्वरितसञ्ज्ञामाह-- समाहारः स्वरितः । पूर्वसूत्राभ्याम् उदात्त इति अनुदात्त इति चानुवर्तते । ऊकालोऽजित्यस्मादजित्यनुवर्तते । उदात्त: अनुदात्तश्च अच् समाहियमाणः स्वरित इत्यर्थः प्रतीयते । एवं सति वर्णद्वयस्य स्वरितसञ्ज्ञा स्यात्, न त्वेकस्य । अतो नैवमर्थः । किन्तु उदात्तानुदात्तपदे अनुवृत्ते धर्मप्रधाने षष्ट्यन्ततया च विपरिणम्येते । यत्र समाहरणं स समाहारः । अधिकरणे घञ् । ततश्च उदात्तत्वानुदात्तत्वयोर्धर्मयोर्यस्मिन्नचि मेलनं सोऽच् स्वरतसञ्ज्ञक इत्यर्थः । फलितमाह - उदात्तत्वानुदात्तत्वे इत्यादिना । ननु उदात्तत्वानुदातत्वयोरकस्मिन्नपि मेलने कस्मिन्भागे उदात्तत्वस्य समावेशः, कस्मिन्भागे अनुदात्तत्वस्य समावेश इत्यत आह-तस्यादितः । तस्य स्वरितस्य आदितः पूर्वभागे अर्धस्वमुदात्तम् इत्यर्थः प्रतीयते । एवं सति दीर्घस्वरिते इयं व्यवस्था न स्यात् । अत आह— हस्वग्रहणमतन्त्रमिति । तन्त्रं प्रधानम् । 'तन्त्रं प्रधाने सिद्धान्ते' इति कोशः । न विद्यते तन्त्रं वाच्यार्थलक्षणं प्रधानं यस्य तत् अतन्त्रं अविवक्षितार्थकमित्यर्थः । ह्रस्वग्रहणं न कर्तव्यमिति यावत् । दीर्घस्वरितेऽप्युत्तरभागस्य वेदे अनुदात्तत्वदर्शनादिति भावः । ततश्च फलितमाह-स्वरितस्यादितोऽर्धमुदात्त
1
For Private and Personal Use Only