________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[सज्ञा
'आदिरन्त्येन-' (सू. २) इत्येतत्सूत्रेण कृताः सज्ञाः प्रत्याहारशब्देन व्यवह्रियन्ते (४) ऊकालो ऽञ्झस्वदीर्घप्लुतः।१।२।२७ ॥ उश्च ऊश्च ऊ ३श्व वः । वां काल इव कालो यस्य सोऽच् क्रमाद्धस्वदीर्घप्लुतसज्ञः स्यात् । स प्रत्येकमुदा
त्याहुः । तन्न, 'प्रत्ययस्थात्कारपूर्वस्यातो लोप आप्यसुपः' इति लोपविधौ वर्णाधिक्यप्रसङ्गात् । प्रत्याहारशब्दस्याप्रसिद्धार्थत्वादाह-आदिरन्त्येनेत्यादिना। प्रत्याहियन्ते संक्षिप्यन्ते वर्णा इति व्युत्पत्तेरिति भावः। नच अणुदित्सूत्रसिद्धासु अ इ उ इत्यादिसज्ञास्वतिप्रसङ्गः शङ्कयः, योगरूड्याश्रयणात् वैयाकरणप्रसिद्धिवशाच्च तथा रूढिरिति भावः । तत्र वर्णसमाम्नायसूत्रेषु पूर्वेण णकारेण एकः प्रत्याहार:अण् । ककारेण त्रयः-अक् इक् उक् । उकारेण एकः-एङ् । चकारेण चत्वारः-अच् इच् एच ऐच । टकारेण एकः-अट् । परेण णकारेण त्रयः-अण इण यण् । मकारेण चत्वार:-अम् यम् जम् डम् । अकारेण एकः-यज । षकारेण द्वौ-झष भए। शकारेण षट्अश् हश् वश झश जश बश् । वकारेण एकः-छन् । यकारेण पञ्च-यय् मय झय खय् चय । रेफेण पञ्च-यर् झर् खर चर् शर् । लकारेण षट्-अल् हल वल रल् झल् शल् । अकारेण एको रप्रत्याहारः इति वार्णसमाम्नायिकाः प्रत्याहारश्चतुश्चत्वारिंशत् , एतेषामेव शास्त्रे उपयोगात्। इङ् इत्यादिप्रत्याहारास्तु प्रयोजनाभावान्न भवन्ति, शास्त्रे तद्वयवहाराभावात् । अत्रास्मदीया संग्रहकारिका
___ 'स्यादेको ङजणवटैः षेण द्वौत्रय इह कणाभ्याम् ।
चत्वारश्च चमाभ्यां पञ्च यराभ्यां शलाभ्यां षट् ॥' तदेवमणादिसज्ञासु सिद्धासु अचो हस्वादिसञ्ज्ञां विधत्ते-ऊकालो। हस्वदीर्घ प्लुत इति समाहारद्वन्द्वः । सौत्रं पुंस्त्वम् । इतरेतरयोगद्वन्द्वो वा। तथा सत्येकवच. नमार्षम् । उ ऊ ऊ ३इति त्रयाणां एकमात्रद्विमात्रिमात्राणां द्वन्द्वसमासे सति सव.
दीघेण ऊ इति प्रश्लिष्टनिर्देशः। तेषां काल: ऊकालः। कालशब्दो मात्रापर्यायः कालसदृशे लाक्षणिकः । ऊकालः कालो यस्येति विग्रहः । 'सप्तम्युपमानपूर्वपदस्य बहुव्रीहिर्वाच्यो वा चोत्तरपदलोपः इति द्विपदो बहुव्रीहिः। ऊकालशब्दे पूर्वपदे उत्तरखण्डस्य कालशब्दस्य लोप इत्यभिप्रेत्य फलितमाह-वां काल इवेत्यादिना। वः इति उशब्दस्य प्रथमाबहुवचनम् । वामिति षष्ठीबहुवचनम्। वां काल इव कालो यस्येति फलितार्थकथनम् । उक्तरीत्या द्विपद एव बहुव्रीहिः । क्रमादिति । यथासङ्ख्यसूत्रलभ्यमेतत् , इहैव तत्सूत्रमुपन्यसितुमुचितम् । नच उ ऊ ऊ३ इत्युवर्णानां कथं हस्वदीर्घप्लुतसज्ञाः, तेषां उकालसदृशकालत्वाभावात सादृश्यस्य भेदनिबन्ध. नत्वादिति वाच्यम् । ऊशब्दस्यात्र एकमात्रद्विमात्रिमात्रकुक्कुटरुतानुकरणत्वात् । स इति । स हस्वः दीर्घः प्लुतश्च अच् प्रत्येकमुदात्तादिभेदेनउदात्तत्वेनानुदात्तत्वेन
For Private and Personal Use Only