________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १]
बालमनोरमासहिता।
ऽजित्सज्ञः स्यात् । प्रतिज्ञानुनासिक्याः पाणिनीयाः । 'लण' ( म. सू. ६) सूत्रस्थावर्णेन सहोच्चार्यमाणो रेफो रलयोः सज्ञा। प्रत्याहारेष्वितां न ग्रहणम् । 'अनुनासिक' इत्यादिनिर्देशात् । न ह्यत्र ककारे परेऽच्कार्यं दृश्यते ।
अजिति कुत्वाभावः आर्षः । अजित्सज्ञः स्यादिति विवरणे कुत्वाभावः असन्देहार्थः । ननु मुखेन नासिकया चोच्चार्यमाणो वर्णः अनुनासिकः इत्यनुपदमेव वक्ष्यते । शास्त्रकृता च एते कतिपयवर्णास्तथोच्चारिताः । इतरे तु केवलं मुखेन उच्चारिता इति कथमिदानीतनैरवगन्तव्यमित्यत आह-प्रतिज्ञानुनासिक्याः पाणिनीया इति । प्रतिज्ञायते अभ्युपगम्यत इति प्रतिज्ञा। नित्यस्त्रीलिङ्गोऽयम् । स्त्रियामित्यधिकारे "आतश्चोपसर्गे” इति कर्मण्यङ् । अनुनासिकस्य भावः आनुनासिक्यम् । प्रतिज्ञा आनुनासिक्यं येषां ते प्रतिज्ञानुनासिक्याः पाणिनिशिष्या (१)इत्यर्थः। शिष्यपरम्परया शास्त्रकृतां तथाविधमुश्चारणं इदनीन्तनानां सुगममिति यावत् । तदेवं लणसूत्रे अकारस्य अनुनासिकत्वादिसञ्ज्ञा सिद्धा। ततः किमित्यत आह-लणसूत्ररथेति । लणसूत्रे तिष्ठतीति लणसूत्रस्थः स चासाववर्णश्च लणसूत्रस्थावर्णः तेन सहोच्चार्यमाणो रेफर इत्येवंरूपः रेफलकारयोः सम्झेत्यर्थः । वस्तुतस्तु रप्रत्याहार एव नास्ती. ति शब्देन्दुशेखरे व्यक्तम् । ननु आदिरन्त्येनेति सूत्रे मध्यगानामादेश्च सज्ञेति स्थितम् । एवञ्च अजादिप्रत्याहारेषु सज्ञाकोटिप्रविष्टानामन्त्यानामितां ग्रहणाभावेऽपि णकारादीनामपि मध्यगत्वाविशेषात् ग्रहणं स्यात् । ततश्च रलयोः सझेति पूर्वग्रन्थे रलयोरिति न्यून टकारस्यापि मध्यगत्वेन ग्राह्यत्वादित्यत आह-प्रत्याहारेष्वितां न ग्रहणमिति । प्रत्याहारेषु अजादिसञ्ज्ञासु मध्यवर्तिनामपि इतां न ग्रहणमित्यर्थः । कुत इत्यत आह-अनुनासिक इत्यादिनिर्देशादिति । आदिना "तृषिमृषिकृषः काश्यपस्य" इत्यादिसंग्रहः । कथमयं निर्देशः उक्तार्थे हेतुरित्यत आह-न हीति । अत्र अनुनासिकशब्दे ककारे परे इकारस्य अच्प्रयुक्तं कार्यम् "इको यणचि"इति यणादेशः न दृश्यते हीति योजना। यदि हि अजादिप्रत्याहारेषु इतामपि ग्रहणं स्यात् तर्हि अच्प्रत्याहारे कलक् इति ककारस्यापि प्रविष्टत्वेन अच्त्वात्तस्मिन् परे इकारस्य "इको यणचि” इति यणादेशे "लोपो व्योर्वलि" इति लोपे अनुनास्क इति स्यात् । इकारो न श्रूयेत । श्रूयते च । अतः प्रत्याहारेष्वितां न ग्रहणमिति विज्ञायत इति भावः । यत्तु ऋटक् इति ककारस्य अच्प्रत्याहारप्रविष्टत्वेऽपि "प्रत्ययस्थात्" इत्यादिना इत्वविधिसामर्थ्यादेव यण लोपश्च न भवति । अन्यथा लाघवाल्लोपमेव विदध्यात् । अतः प्रत्याहारेष्वितां न ग्रहणमित्यत्र अनुनासिक इत्यादिनिर्देशो न लिङ्गमि११) अत्र पाणीनिसम्बन्धिनो वर्णाः इत्येव व्याख्यानमुचितमिति प्रामाणिकाः, मूलन्तु मृग्यम्।
For Private and Personal Use Only