________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[सज्ञा
स्य च सञ्ज्ञा स्यात् । इति हल्सझायाम् । 'हलन्त्यम्' (सू.१)। उपदेशेऽन्त्यं हल् इत्स्यात् । उपदेश आयोच्चारणम् । ततः 'अण्' 'अच्' इत्यादिसज्ञासिद्धौ । ३। उपदेशेऽजनुनासिक इत् । १।३।२ उपदेशेऽनुनासिकोआदिः स्वस्य आदेः सज्ञेत्येव लभ्येत, उक्तरीत्या स्वशब्देन अन्त्यस्य परामर्शासम्भवात् । ततश्च उण इत्युकारस्य सझेति पर्यवस्येत् । तत्र एकस्य वर्णस्य वर्णद्वयात्मकसज्ञाविधानं व्यर्थमापधेत, गौरवात् , प्रत्याहाराणा व्यवहारलाघवार्थत्वात् । अतो मध्यमसत्त्व एवात्र आद्यन्तशब्दाविति ताभ्यां मध्यगानामिति लभ्यते। इतेति किम् ? अम्प्रत्याहारः अमडणेति मकारेण मा भूत् । नचैवमपि सुट्प्रत्याहारःटा इति टकारेण किं न स्यात् , टान्तसमुदायापेक्षया तस्य अन्त्यत्वादिति वाच्यम् । प्रथमातिक्रमणे कारणाभावेन सुटप्रत्याहारस्य औटष्टकारेणैव ग्राह्यत्वात् । उक्तं च जैमनिना-'प्रथमं वा नियम्येत कारणस्यानतिक्रमात् ।। ( पू. मी. .११ । ४३ ) । इति । विस्तरभयाद्विरम्यते । इति हत्संज्ञायामिति । हल्सूत्रे लकारस्य हलन्त्यमित्यावृत्त. प्रथमसूत्रेण इत्सज्ञायां सत्याम् , आदिरन्त्येनेति हल्सज्ञासिद्धौ चतुर्दशसूत्र्यामन्त्यणकारादिवर्णानां हल्त्वं सिद्धमित्यर्थः।
ततः किमित्यत आह-हलन्त्यम् । आवृत्तयोद्वितीयं सूत्रमेतत्। हल् अन्त्यमि. ति छेदः । हल्शब्दो नपुंसकलिङ्गोऽप्यस्ति, अन्त्यमिति नपुंसकसामानाधिकरण्यात् । "उपदेशेऽजनुनासिक इत्" इति पूर्वसूत्रादुपदेश इति इदिति चानुवर्तते। तदाहउपदेशेऽन्त्यमित्यादिना। धातुप्रातिपदिकनिपातप्रत्याहारसूत्रप्रत्ययादेशागमानामन्त्यमिति भाष्यम् । अथ कोऽयमुपदेशो नाम ? तत्राह-उपदेश आद्योच्चारणमिति । उपशब्द आद्यर्थकः । दिशिरुच्चारणक्रियायाम् । भावे घनिति भावः । एतच्च "आदेच उपदेशे” इत्यादिसूत्रे भाष्ये स्पष्टम् ।
धातुसूत्रगणोणादिवाक्यलिङ्गानुशासनम् ।
आगमप्रत्ययादेशा उपदेशाः प्रकीर्तिताः । . इति प्राचीनकारिका तु प्रौढमनोरमायां बहुधा दूषिता । उपदेशे किम्-'इदम. स्थमुः' इति थमुप्रत्यये उकारस्योच्चारणार्थस्य निवृत्तौ मकारस्य प्रत्ययान्तत्वेऽपि इत्सज्ञा मा भूत् । तदेवं हलन्त्यमिति आवृत्तद्वितीयसूत्रेण चतुर्दशसूत्र्याम् अन्त्यणकारादिवर्णानाम् इत्सज्ञा सिद्धेति स्थितम् । ततः किमित्यत आह-ततः अण् अच इत्यादिसन्जासिद्धाविति । ततः णकारादीनामित्सज्ञासिद्धयनन्तरं आदिरन्त्ये. नेत्यणादिसज्ञा सिद्धेत्यर्थः। लणसूत्रे अकारश्चेति प्रतिज्ञातम् । तस्य अकारस्य. अनन्त्यत्वादहल्त्वाच्च हलन्त्यमिति इत्सज्ञायामप्राप्तायां तत्प्रापर्क सूत्रमाह-उपदेशे । सज्ञाप्रस्तावात्सझेति लभ्यते। तदाह-उपदेशे अनुनासिक इत्यादिना। सूत्रे
For Private and Personal Use Only