________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८०
सिद्धान्तकौमुदी
[अनन्तपुंलिङ्ग
चत्' (वा ४३१) । एकदेशविकृतस्यानन्यतयानजित्वे । सखा । सखायौ । सखायः । हे सखीः । अमि पूर्वरूपात्परत्वाद्यणि प्राप्ते ततोऽपि परत्वात् 'सख्युरसम्बु. द्धौ' (सू २५३) इति प्रवर्तते । सखायम् । सखायौ । शसि यण सख्यः । सह खेन वर्तत इति सखः । तमिच्छतीति सखीः । सुखमिच्छतीति सुखीः । सुतमिच्छ. तीति सुतीः । सख्यो । मुख्यौ । मुत्यौ। 'ख्यत्यात्- (सू २५५) इति दीर्घ. स्यापि प्रहणादुकारः । सख्युः । मुख्युः । सुत्युः। लूनमिच्छतीति लूनीः । क्षाम
-
नेनेति शेषः । यणि प्राप्ते इति । खकारादीकारस्य 'इको यणचि इत्यनेनेति शेषः । न चान्तर्वतिसुपा पदान्तत्वात् 'न पदान्त' इति निषेधः शङ्कयः, 'नः क्ये' इति क्यचि नान्तस्यैव पदत्वात् । क्वौ लुप्तमिति । 'न पदान्तसूत्रे क्विलुगुपधात्वचङ्परनिर्वासकुत्वेखूपसङख्यानम् इति वार्तिके क्विलुगित्यंशस्यायमनुवादः। तत्र लुगिति लोपो विव. क्षित इति तत्रैव भाष्ये स्पष्टम् । लुप्तमिति भावे क्तः। विप्प्रत्ययपरको लोपोन स्थानिवदित्यर्थः। ततश्च खकारादीकारस्याच्परकत्वाभावात् न यणिति भावः। यद्यपि 'न पदान्त' इति सूत्रे क्वौ लुप्तं न स्थानिवदिति निराकृत्य, क्वौ विधि प्रति न स्थानिवदित्येव स्वीकृतम् , तथापि गोमत्यतेः क्विपि गोमानिति भाष्यात् क्वौ लुप्तं न स्थानिवदित्यपि क्वचिदस्तीति शब्देन्दुशेखरे स्थितम् । ततश्च सखायमि. च्छतीत्यर्थे सखी इति ईदन्तं रूपं स्थितम् । ततः सुबुत्पत्तिः।
अनङ्गित्वे इति । 'अनङ् सौ' 'सख्युरसम्बुद्धौ' इत्युभाभ्यामिति शेषः । इदन्तसखिशब्दस्य विधीयमाने अनङ्गित्वे कथं सखीशब्दस्य ईदन्तस्य भवेतामित्यत आ. ह-एकदेशेति । हे सखीरिति । अड्यन्तत्वान्न सुलोपः। स्त्रीत्वाभावान्नदीत्वाभावात् नदीकार्य न भवति । यणि प्राप्ते इति । 'एरनेकाचः' इत्यनेनेति शेषः। शसि यणिति। पूर्वसवर्णदीर्घा पवादो यण् । कृतपूर्वसवर्णदीर्घत्वाभावान्नत्वं नेति भावः। सख्या । सख्ये । सख्युः । सख्योः । सख्यौ । सह खेनेति । खमाकाशं खकारो वा। तेन सहे. ति तुल्ययोगे' इति बहुव्रीहिः । 'वोपसर्जनस्य इति सभावः । तमिच्छतीति ॥ सखमात्मन इच्छति इत्यर्थे 'सुप आत्मनः' इति क्यच् । 'क्यचि च' इतीत्वं, 'सनाचन्ताः' इति धातुत्वात् क्विपि अल्लोपयलोपयोः सखीशब्दः । एवं सुखीशब्दः, सुतीशब्दश्च । सखीरिति । अत्यन्तत्वान्न सुलोपः । सख्यावित्यादि । अजादौ 'एरनेकाचः' इति यणिति भावः । सख्यम् । सख्यः । सख्या । सख्ये। दीर्घस्यापीति । एतदर्थमेव तत्र कृतयणा निर्देश इति भावः। सख्याम् । सख्यि। सुखीसुतीशब्दयोरप्येवम् । लूनीरिति । 'लून् छेदने' कः । 'ल्वादिभ्यः' इति नत्वम् । क्यचि ईत्वम् । अड्यन्तत्वान्न सु. लोपः। ॐ क्षये क्तः। 'आदेच उपदेशेऽशिति' इत्यात्त्वम् । 'क्षायो मः' इति
For Private and Personal Use Only