________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ८ ]
बालमनोरमासहिता ।
१७४
कमीरित्युत्तरपदलोपो वा । (२७३ ) न भूसुधियोः ६।४।८५ ॥ एतयोर्यण् न स्यादचि सुपि । सुधियौ । सुधियः इत्यादि । सखायमिच्छति सखीयति । ततः किपू । अल्लोपयलोपौ । अल्लोपस्य स्थानिवत्वाद्यणि प्राप्ते 'क्वौ लुप्तं न स्थानि
त्वं हि विश्लेषावधित्वम् । नात्र वृक्षात् पर्ण पततीत्यत्र पर्णविश्लेषे वृक्षस्येव भयविश्लेषे वृश्चिकस्य अवधित्वमस्ति, वृक्षे पर्णवत् भयस्य वृश्चिके संश्लेषाभावात् विश्लेषस्य संश्लेषपूर्वकत्वात् । उक्तं च भाष्ये - 'विवक्षातः कारकाणि भवन्ति इति । प्रकृते च वृश्चिके अपादानत्वारोपस्य वक्त्रधीनत्वात् इह च तदनारोपात् सम्बन्धमात्रविवक्षया षष्ठीमाश्रित्य वृश्चिकस्य भीरिति षष्ठीसमासे वृश्चिकभीशब्दस्य व्युत्पत्तिराश्रीयते । ततश्च कारकेतर पूर्व कत्वात् नात्र यणिति भावः । नच वृश्चिकामीरित्यादौ बुद्धिकृतमेवापादानत्वमादाय पञ्चम्युपपत्तेः 'भीत्रार्थानाम्' इति व्यर्थमि-ति वाच्यम् तस्य सूत्रस्य भाष्ये प्रत्याख्यातत्वेन इष्टापत्तेरित्यलम् । परिहारान्तरमाह--- वृश्चिकसम्बन्धिनीति । उत्तरपदेति । वृश्चिकसम्बन्धिनीति पूर्वपदे उत्तरखण्डस्य सम्बन्धिनीशब्दस्य लोपः । शाकपार्थिवादित्वादित्यर्थः ।
सुष्ठु ध्यायतीति सुशोभना धीर्यस्येति वा विग्रहे सुधीशब्दः । अत्र अजादौ परे एरनेकाचः इति प्राप्ते । न भूसुधियोः । 'इणो यण्' इत्यतः यणिति 'ओ: सुपि' इत्यतः सुपीति 'इको यणचि' इत्यतः अचीति चानुवर्तते । तदाह - एतयोरित्यादिना । एतयोरिति सूत्रोक्तभूसुधियोः परामर्शः । श्रचीति । अजादावित्यर्थः । यणि प्रतिषिद्धे इयडमभिप्रेत्य आह -- सुधियाविति । आदिना अजादिसर्वसङ्ग्रहः । प्रधीवद्रूपाणि । इयडेव विशेषः । अचीति वस्तुस्थितिः । अमजादौ यणः प्रसक्त्यभावात् । सुपीति किम् । सुधीभिरुपास्य सुध्युपास्यः । वस्तुतस्तु सुपीति नानुवर्तनीयम् । 'एरनेकाचः इति यणो ह्यत्र न प्रसक्तिः, तस्य अजादिप्रत्यये विधानात् उपास्यशब्दस्य प्रत्ययत्वाभावात् । 'इको यणचि' इति तु भवत्येव 'मनन्तरस्य' इति न्यायेन एरनेकाचः, ओ: सुपि इति च विहितयण एव प्रतिषेधात् । सुधिया उपास्यः सुष्युपास्यः इत्यत्र तु अन्तर्वर्तिनीं विभक्तिमाश्रित्य 'एरनेकाचः' इति यणो 'न भूसुधियोः' इति प्रतिषेase उपाय इत्यचमाश्रित्य 'इको यणचि' इति यण् भवत्येव, 'अनन्तरस्य' इति न्यायेन तस्यात्र प्रतिषेधाभावादित्यलम् । सखीयतीति । 'सुप आत्मनः' इति सखि - शब्दात् क्यचि कृते 'अकृत्सार्वधातुकयोः' इति दीर्घे सखीयतीति रूपम् । ततः कि बिति । तस्मात् सखीयशब्दात् 'सनाद्यन्ताः' इति धातुसंज्ञकात् 'क्विप्च' इति सूत्रेण क्विबित्यर्थः । अल्लोपयलोपाविति । 'अतोः लोपः' इति यकारादकारस्य लोपः, 'होपो व्योः' इति यलोप इत्यर्थः । यलोपे कर्तव्ये अल्लोपस्तु न स्थानिवत्, 'न पदान्त' इति यलोपे स्थानिवत्वनिषेधात् । स्थानिवत्वादिति । 'अचः परस्मिन्' इत्य
For Private and Personal Use Only