________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७७
सिद्धान्तकौमुदी
[अजन्तपुंल्लिा
-
राम् नियाम् । 'असंयोगपूर्वस्य' किम् । सुश्रियो । यवक्रियो। 'गतिकारकेतरपू. वंपदस्य यण् नेष्यते' (वा ५०३४) । शुद्धधियो । परमधियौ । कथं तर्हि 'दुर्धियः' 'वृश्चिकमियः' इत्यादि । उच्यते । 'दुःस्थिता धोयेषाम्' इति विप्रहे 'दुर्' इत्यस्य धीशब्दं प्रति गतित्वमेव नास्ति । यत्कियायुक्ताः प्रादयस्तं प्रत्येव गत्युपसर्गसंज्ञाः। वृश्चिकशब्दस्य बुद्धिकृतमपादानत्वं नेह विवक्षितम् । वृश्चिकसम्बन्धिनी भीवृश्चि. इति इयङ् । एतावदेव उन्नीशब्दादस्य वैलक्षण्यमिति भावः । सुश्रियाविति । त्रि सेवायाम्।।''क्विब्वचि' इत्यादिना क्विए प्रकृतेर्षश्च । सुश्रयतीति शोभना श्रीर. स्येति वा सुश्रीः । तत अजादिप्रत्यये यण न भवति । इवर्णस्य धात्ववयवर्सयोगपू. वकत्वादिति भावः । यवक्रियाविति । यवान् क्रीणातीति यवक्रोः । क्रीधातोः क्विपि रूपम् । अत्रापि धात्ववयवसंयोगपूर्वकत्वान्न यणिति भावः । 'एरनेकाचः' इति सूत्रे गतिकारकपूर्वस्यैवेष्यते' इति वार्तिकं पठितम् । तत्तात्पर्यतः सङ्गृह्णाति-गतिकार• केतरेति । यथाश्रुते तु उदाहृतक्किबन्तकुमारीशब्दे यण न स्यात् । शुद्धधियाविति । शुद्धा. धीर्यस्येति विग्रहः। अत्र शुद्धशब्दस्य गतिकारकेतरत्वात् तत्पूर्वकस्य न यणिति भावः । शुद्धं ब्रह्म ध्यायतीति विग्रहे तु स्यादेव यण-शुद्धध्यौ इत्यादि।
कथं तहीति । यदि गतिकारकेतरपूर्वस्यैव यण पर्युदस्यते गतिकारकपूर्वस्य तु अवश्यं यण , तदा दुर्धियः वृश्चिकभियः इत्यादि कथमित्यन्वयः। आदिना दु. धियो वृश्चिकभियौ इत्यादिसङ्ग्रहः । दुस्स्थिता धीर्येषामिति विग्रहः। 'प्रादिभ्यो धातुजस्य वाच्यो वा चोत्तरपदलोपः' इति बहुप्रीहिः पूर्वपदे उत्तरखण्डस्य लो. पश्च । वृश्चिकात् भीरिति विग्रहः । मत्र दुरो गतित्वात् वृश्चिकल्यापादानत्वाच गतिकारकपूर्वत्वात् पर्युदासाभावे सति इयङपवादोऽत्र यण दुर्वार इत्याक्षेपः । उच्यते इति । परिहार इति शेषः । गतित्वमेव नास्तीति । 'उपसर्गाः क्रियायोगे, गतिश्च' इति प्रादीनां क्रियान्वये गत्युपसर्गसंज्ञे विहिते। धीशब्दश्च बुद्धिगुण. वाची, न तु क्रियावाची । अतो न तं प्रति दुरो गतित्वमिति गतिपूर्वकत्वाभावात् नात्र यण। किंतु इयवेत्यर्थः । ननु लुप्तस्य स्थिताशब्दस्य क्रियाप्रवृत्तिनिमित्त. कत्वात् तं प्रति दुरो गतित्वमस्त्येवेत्यत आह-यक्रियेति। यया क्रियया युक्ताः प्रादयः तं प्रत्येव तद्वाचकशब्द प्रत्येव गत्युपसर्गसंज्ञका इत्यर्थः । मचैवमप्यत्र स्थिताशब्दं लुप्तं प्रति प्रवृत्तं दुरो गतित्वमादाय दु(शब्दस्य गतिपूर्वकत्वमस्त्येवेति वाच्यम् । यत्क्रियायुक्ताः प्रादयः, तक्रियावाचकं प्रत्येव गत्युपसर्गत्वम् । तथावि. धक्रियावाचकस्यैव च गत्युपसर्गकार्यमित्यर्थस्य विवक्षितत्वात्। 'यत्क्रियायुक्ताः इति च प्रत्यासत्तिन्यायलभ्यम् । वृश्चिकेति । वृश्चिकशब्दस्यापादानत्वं नेह विव. क्षितमित्यन्वयः। कुत इत्यत आह-बुद्धिकृतमिति । आरोपितमित्यर्थः । अपादा.
For Private and Personal Use Only