________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ८]
बालमनोरमासहिता।
-
कुमार्यः । हे कुमारि । अमि शसि च कुमार्यम् , कुमार्यः । कुमार्यै । कुमार्याः । कुमारीणाम् । कुमार्याम् । कुमार्योः । प्रधीः । प्रध्यो । प्रध्यः। प्रध्यम्। प्रध्यः । उन्नयतीत्युन्नीः । धातुना संयोगस्य विशेषणादिह स्यादेव . यण् । उन्न्यः । हे उन्नीः । उन्न्यम् । राम् उन्न्याम् । एवं प्रामणीः । 'अनेकाचः' किम् । नीः । नियौ । नियः। अमि शसि च परत्वादिय, नियम् । नियः ।
-
चः' इति इयङपवादो यणित्यर्थः । नन्वन्तर्वतिसुपा अमा क्यजन्तस्य कुमारीशब्दस्य पदत्वात् 'इकोऽसवणे' इति प्रकृतिभावः स्यात् । अल्लोपस्य स्थानिवद्भावेऽपि तमाश्रित्यव स दुर्वार इति चेन्मैवम्-'नाक्ये इति क्यचि नान्तस्यैव पदत्वनियमात् । अमि शसि चेति । अमि पूर्वरूपं शसि पूर्वसवर्णदीधं च बाधित्वा इयङि प्राप्ते तदपवादे 'एरनेकाचः' इति यणि अमि कुमार्यम्, शसि कुमार्यः इति रूपम् । 'तस्माच्छसः' इति नत्वं तु न, कृतपूर्वसवर्णदीर्घात् परत्वाभावात् । तथाच बहुश्रेयसीशब्दापेक्षया अम्शसोरेव रूपे विशेष इति भावः ।
प्रधीरिति । प्रध्यायतीति प्रधीः । 'ध्यायतेः सम्प्रसारणं च' इति विप् । यकारस्य सम्प्रसारणमिकारः। 'सम्प्रसारणाच्च' इति पूर्वरूपम् । 'हलः' इति दीर्घः । कृदन्तत्वेन प्रातिपदिकत्वात् सुबुत्पत्तिः । अड्यन्तत्वान्न सुलोपः। अजादौ सर्वत्र ‘एरनेकाचः इति यणेव । अस्त्रीत्वान्नदीकार्य न। हे प्रधीः-प्रध्यौ-प्रध्यः । प्रध्य-प्रध्यः। प्रध्या। प्रध्ये । प्रध्योः। प्रध्यि । प्रकृष्टा धीर्यस्य सः इति विग्रहे तु धीशब्दस्य नित्य. स्त्रीत्वात् 'प्रथमलिङ्गग्रहणं च' इति नदीत्वानदीकार्यम् । अड्यन्तत्वान्न सुलोपः । प्रधीः । शेषमुदाहृतक्किबन्तकुमारीशब्दवत् । हे प्रधि-प्रध्यौ-प्रध्यः । प्रध्यम्-प्रध्योअध्यः । प्रध्या । प्रध्यै । प्रध्याः । प्रधीनाम् । प्रध्याम् । उन्नीरिति । 'सत्सूद्विषा इत्यादिना उत्पूर्वान्नीधातोः किम् । सुबुत्पत्तिः । अन्धन्तत्वान्न सुलोपः । अजादौ तु प्रत्यये परे 'एरनेकाचः' इति यण् । नन्वत्र इवर्णस्य संयोगपूर्वकत्वात् कथमन्त्र यणित्यत आह-धातुनेति । धात्ववयवसंयोगपूर्वस्यैव यण पर्युदस्यते । नचात्र संयोगो धात्ववयव इति भावः । हे उन्नीरिति । अस्त्रीत्वादनदीत्वात् 'अम्बार्थ इत्यादिना नदीकार्य नेति भावः। उन्न्यमिति । पूर्वरूपापवादो यणिति भावः। शसादौ उन्न्यः । उन्न्या । उन्न्ये । उन्न्यः । उन्न्योः । डेरामिति । नदीत्वाभावेऽपि 'हेराम्। इति सूत्रे नीशब्दस्य पृथग्ग्रहणादाम् आङ्गत्वेन नीशब्दान्तादपि भवतीति भावः । एवं ग्रामणीरिति । ग्राम नयति नियच्छतीति ग्रामणोः । 'अग्रग्रामाभ्यां नयते! धाच्यः' इति णत्वम् । अनेकाचः किमिति। 'एरनेकाचः' इत्यत्रेति शेषः। नीरिति । नीधातोः केवलात् पूर्ववत् कि । अनेकाच्वाभावान यण । किन्तु 'अचि श्नुधातु
१२ बा०
For Private and Personal Use Only