________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७६
सिद्धान्तकौमुदी [अनन्तपुंल्लिाmmmmmmmmmmmmmmm..
वोरियकुबडौ ६।४।७७॥ नुप्रत्ययान्तस्य इव!वर्णान्तस्य धातोः 'भ्रूः इत्यस्य चास्येयवगै स्तोऽजादौ प्रत्यये परे । 'विच्च' (सू ४३) इत्यन्तादेशः । आ. न्तरतम्यादेरियड् । मोरुवङ् । इतीयति प्राप्ते । (२७२) एरनेकाचोऽसंयोग. पूर्वस्य ६४२॥ धात्ववयवसंयोगपूर्वो न भवति य इवर्णस्तदन्तो यो धातुस्त. दन्तस्यानेकाचोऽस्य यण स्यादजादौ प्रत्यये परे । इति यण् । कुमायौँ । णम् । इवर्णान्तत्वं तु असम्भवान्न तद्विशेषणम् । 'सम्भवव्यभिचाराभ्यां स्याद्विशेषण. मर्थवत्' इति न्यायात् । अङ्गस्येत्यधिकृतम् । ततश्च प्रत्यये परत इति लभ्यते । अचीति तद्विशेषणम् । तदादिविधिः । तदाह-नुप्रत्ययान्तस्येत्यादिना । य्वोः किम् ? चक्रतुः । अचीति किम् ? आप्नुयात् । इयङ् उवङ् इत्यनयोरनेकालत्वात् सर्वादेशत्वमाशङ्कय आह-ङिच्चेत्यन्तादेश इति। नच 'इनुधातुभ्रवाम् इव!वर्णयोः' इत्येवं व्याख्यायतां हित्त्वं च न क्रियतामिति वाच्यम् , एवं सति क्षिपति इत्यादावतिव्याप्तेः । न च अजादिप्रत्यये परत इत्यनेन तन्निरासः शङ्कय, अङ्गाक्षिप्तप्रत्ययपरकत्वस्याङ्गविशेषणताया एवोचितत्वादित्यलम् । आन्तरतम्यादिति । तालुस्थानकस्य इव. र्णस्य तादृश एव इयङ् । ओष्ठस्थानकस्य उवर्णस्य तादृश एवोवडित्यर्थः। इतीयङि प्राप्ते इति । कुमारी औ इत्यादाविति शेषः।
परनेकाचः । 'इणो यण' इत्यतः यणित्यनुवर्तते । एरिति षष्ठयन्तम् । इवर्णस्येत्यर्थः । पूर्वसूत्रे श्नुधातुभ्रवाम् इति द्वन्द्वनिर्देशेऽपि धातोरिति पृथक्कृत्य षष्ठयन्तमनुवर्तते । नतु श्नुभ्रुवावपि । तत्र इवर्णाभावात्। धातोरित्यनुवृत्तं चावर्तते । एकमवयवषष्ठ्यन्तम् । अन्यत् स्थानषष्ठ्यन्तम् । एरिति च धातोरिति षष्ट्यन्तस्य विशेषणम् । तदन्तविधिः । इवान्तधातोरित्यर्थः। अवयवषष्ठयन्तकृतधातोरित्येतत् असंयोपूर्वस्येत्यत्र संयोगांशे अन्वेति । धात्ववयवसयोगः पूर्वो यस्मात् स धात्ववयवसंयोगपूर्वः तद्भिन्नः असंयोगपूर्वः तस्येति । इवर्णविशेषणम् । अङ्गस्येत्यधिकृतं स्थानषष्ठयन्तधातुना विशेष्यते । तदन्तविधिः । अनेकः अच् यस्य तस्य अनेकाच इति अङ्गान्वयि । 'अचि अनुधातुभ्रुवाम्' इत्यतोऽचीत्यनुवर्तते । तच्चाङ्गाक्षिप्तस्य प्रत्ययस्य विशेषणम् । तदादिविधिः । तदाह-धात्ववयवेत्यादिना। हरि हरीन् इत्यादौ यनिवृत्त्यर्थ धातोरित्यङ्गविशेषणम् । अन्यथा प्रध्यमित्यादाविव पूर्वरूपा. दीन बाधित्वा यण स्यात् । धात्ववयवेति संयोगविशेषणल्य तु प्रयोजनम् उन्नीश. ब्दनिरूपणावसरे मूल एव स्फुटीभविष्यति। अनेकाचोऽसंयोगादित्येव सुवचम् । वोरित्यनुवर्तते । धात्ववयवसंयोगात् परौ न भवतः यौ इव!वर्णी तदन्तस्येत्यर्थलाभः । 'ओः सुपि' इति तु नियमार्थः । उवर्णस्य सुप्येव यणिति । ततश्च लुलुवतु. रित्यादौ त्वतिप्रसङ्गाभाव इत्यलम् । इति यणिति । कुमार्यो, कुमार्यः इत्यत्र 'एरनेका
For Private and Personal Use Only