________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम्
]
बालमनोरमासहिता ।
१७५
स्यात् । इह परत्वादाटा नुट् बाध्यते । बहुश्रेयस्याम् । शेषमीप्रत्ययान्तवातप्रमी. वत् । अन्यन्तस्वान्न सुलोपः । पतिलक्ष्मीः। शेषं बहुश्रेयसीवत् । कुमारीमि. च्छन् कुमारीवाचरन् वा ब्राह्मणः कुमारी। क्यजन्तादाचारकिरन्ताद्वा कर्तरि किए । 'हल्ल्याप्-' (सू २५२) इति सुलोपः । (२७१) अविश्नुधातुभुवा भ्यः । आङ्गत्वात् प्रत्ययग्रहणपरिभाषया च तदन्तविधिम् अभिप्रेत्य आह-नयन्तादित्यादिना । रिति सप्तम्येकवचनं, व्याख्यानात् । नन्वामि कृते इम्वनथापः' इति नुटि 'यदागमा' इति न्यायेन नामोऽप्याम्ग्रहणेन ग्रहणात् 'आपनद्याः' इति आडागमः स्यादित्याशय आह-इह परत्वादिति। नच कृतेऽप्याडागमे नट कि न स्यादिति वाच्यम् , विप्रतिषेधेन यद्वाधितं तदाधितमेव' इति न्यायादिति भावः। शेषमीप्रत्यत्ययान्तेति । वातप्रमीशब्दस्यापि वर्णान्तधातुत्वाभावेन अमि शसि छौ च 'एरनेकाचः' इति यणः प्राप्त्यभावादिति भावः । 'लोर्मुट चा इति लक्षधातोरीप्रत्यये तस्य मुटि च लक्ष्मीशब्दः। लक्ष्मीमतिक्रान्त इति विग्रहे 'अत्यादयः क्रान्ताद्यर्थे। इति समासः। अस्त्रीप्रत्ययान्तत्वात्रोपसर्जनहस्वः । अड्यन्तस्वादिति । औणादिकप्रत्ययान्तत्वादिति भावः। शेषं बहुश्रेयसीवदिति । 'प्रथमलिङ्गग्रहणं च' इति नदी. त्वादिति भावः।
अथ धातुत्वमापन्ने कुमारीशब्दे पुल्लिङ्गे श्रेयसीशब्दाद्वैलक्षण्यं दर्शयितुमाहकुमारीमिच्छन्नित्यादिना । क्यजन्तादिति । कुमारीमात्मनः इच्छतीत्यर्थे 'सुप आत्मनः क्यच्' इति क्यच् । कचावितौ । 'सनाचन्ताः' इति क्यजन्तस्य धातुत्वात् तदवयव. सुपः अमः 'सुपो धातुप्रातिपदिकयो” इति लुक् । ततः 'किप च' इति कर्तरि किम् । कपावितौ । इकार उच्चारणार्थः । अतो लोपः, 'लोपो व्योः इति यलोपः । वेरप. तस्य' इति वलोपः । कुमारी इति रूपम् । आचारकिबन्तादिति । कुमारीवाचरतीत्यर्थे 'सर्वप्रातिपदिकेभ्यः क्विब्वा वक्तव्यः' इति क्विए । कपावितौ । 'धेरपृक्तस्या इति वलोपः । 'सनाद्यन्ताः' इति धातुत्वात् कर्तरि क्विप । तस्य च पूर्ववत् कृत्स्नलोपः। कुमारीति रूपम् । न च क्विवर्थ प्रति कुमारीशब्दस्य उपसर्जनत्वात् 'गोस्त्रियो" इति हस्वः शङ्कयः, 'गोस्त्रियोः' इत्यत्र शास्त्रीयोपसर्जनस्यैव ग्रहणात् कृत्रिमाकृत्रिम योः कृत्रिमस्यैव ग्रहणात् । हल्ङयाबिति सुलोप इति । न च क्यजन्ते कथं सोर्लोपः पूर्वस्माद्विधावल्लोपस्य स्थानिवद्भावादिति वाच्यम् , 'क्वौ लुप्तं न स्थानिवत्' इति निषेधादिति भावः । कुमारी औ इति स्थिते 'इको यणचि' इति यणपवादमियङमाशक्तुिमाह-अचि स्नु । इश्च उश्च यू तयोः य्वोः इव!वर्णयोरित्यर्थः । अनुश्च धातुश्च भुश्चेति द्वन्द्वः । प्रत्ययग्रहणपरिभाषया श्नुप्रत्ययान्तं विवक्षितम् । य्वोरि. विधातोरेव विशेषणम् । तदन्तविधिः । ग्नुभ्रुवोस्तु नित्यमुवर्णान्तत्वान्न तविशेष.
For Private and Personal Use Only