________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७४
सिद्धान्तकौमुदी
- [अजन्तपुंलिङ्ग
सर्जमत्वेऽपि इदानी नदीत्वं वक्तव्यमित्यर्थः । (२६७) अम्बार्थनघोर्हस्वः ७।३।१०७॥ अम्बानी नद्यन्तानां च हस्वः स्यात् सम्बुद्धौ । हे बहुश्रेयसि । शधि बहुश्रेयसीन् । (२६८) आपनद्याः ७।३।११२॥ नद्यन्तात्परेषां वितामाडा. गमः स्यात् । (२६६) आटश्च ॥१॥४०॥ बाटोऽचि परे वृद्धिरेकादेशः स्यात् । बहुश्रेयस्यै । बहुश्रेयस्याः । बहुश्रेयस्याः। नद्यन्तात्परत्वान्नु । बहुश्रेयसीनाम् । (२७०) राम्मधाम्नीभ्यः ७।३।११६॥ नद्यन्तादावन्तान्नोशब्दाच राम्
तिकार्थ इति भावः । अम्बार्थनद्योई स्वः। अम्बार्थानामिति । अम्बापर्यायाणामित्यर्थः । नद्यन्तानामिति । अङ्गाधिकारस्थत्वात्तदन्तविधिः । तुल्यन्यायत्वादम्बार्थानामित्यत्रापि तदन्तविधिर्योध्यः । सम्बुद्धाविति । 'सम्बुद्धौ च' इत्यतस्तदनुवृत्तेरिति भावः । अम्बागौर्यादिशब्देषु हस्वत्वं तु व्यपदेशिवडावेन तदन्तत्वात् ज्ञेयम् । हे बहुश्रेयसि इति । हस्वे सति 'एहस्वात्' इति सम्बुद्धिलोपः। हस्वे गुणस्तु न । प्रक्रियालाघ. वाय 'अम्बार्थनधोहस्वः इत्यनुक्त्वा 'अम्बार्थनघोर्गुणः' इति वाच्ये हस्वविधिसाम
र्थ्यादिति स्पष्टं भाष्ये । बहुश्रेयस्यौ। बहुश्रेयस्यः । 'दीर्घाज्जसि च' इति पूर्वसवर्णदीर्घनिषेधे यण । 'अमि पूर्व: बहुश्रेयसीम् । बहुश्रेयस्यौ। बहुश्रेयसीन् इति । पूर्वसवर्णदीले सति तस्माच्छसः' इति नत्वमिति भावः । बहुश्रेयस्या। अघित्वा. न्नाभावो न, किन्तु यणादेशः बहुश्रेयसीभ्याम् । बहुश्रेयसीभिः । बहुश्रेयसी ए इति स्थिते घित्वाभावान्न तत्कार्यम् । ___ यणि बहुश्रेयस्ये इति प्राप्ते । आफ्नद्याः। अङ्गस्येत्यधिकृतं पञ्चम्या विपरिणम्यते । नद्या इति पञ्चम्यन्तेन विशेष्यते । तदन्तविधिः । घेडिति इत्यतः स्त्तिीत्यनुवृत्तं षष्ट्या विपरिणम्यते । तदाह-नयन्तादित्यादिना । टित्त्वादाघवयवः । बहुश्रेयसी आ ए इति स्थिते। आटश्च । 'इको यणचि' इत्यतः अचीति 'वृद्धिरेचि' इत्यतः वृद्धिरिति चानुवर्तते । 'एकः पूर्वपरयोः' इति चाधि. कृतम् । तदाह-आटोऽचीत्यादिना । बहुप्रेयस्य इति । बहुश्रेयसी आ ए इति स्थिते 'आटश्च' इति वृद्धौ यणादेशे च रूपमिति भावः। यद्यपि 'वृद्धिरेचि' इत्येव सिद्धम् । तथापि ऐक्षत इत्याद्यर्थम् 'आटश्च' इति सूत्रम् , इहापि न्याय्यत्वादुपन्यस्तम् । बहुश्रेयस्या इति । उसिङसोर्बहुश्रेयसी आ अस इति स्थिते 'आटश्व' इति वृद्धौ आकारे यणि रूपमिति भावः । अत्रापि सवर्णदीघेण सिद्धम् । न्याय्यत्वात् 'आटश्च' इति वृद्धिः । नद्यन्तात्परत्वादिति । श्रेयसीशब्दस्य ईकारान्तनित्यस्त्रीलिङ्गतया नदीत्वेन बहुश्रेयसीशब्दस्य नद्यन्तत्वादिति भावः। बहुश्रेयसी इ इति स्थिते 'अच्छ घे इति इदुभ्याम्' इति च न भवति अवित्वात् । सवर्णदीचे प्राक्षे । राम्नद्याम्नी
For Private and Personal Use Only