________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ८ ]
बालमनोरमासहिता ।
१७३
वत् बह्वयः श्रेयस्यो यस्य सः बहुश्रेयसी । दीर्घस्यन्तत्वात् 'हलुब्याप्-' ( सू २५२ ) इति सुलोपः । (२६६) यू स्त्र्याख्यौ नदी १ | ४ | ३ || ईदूदन्तौ नित्यस्त्रीलिङ्गी नदीसंज्ञौ स्तः । 'प्रथमलिङग्रहणं च' ( वा १०३६) । पूर्व स्त्र्याख्यस्योप
तुत्वात् अमि शसि ङौ च 'एरनेकाचः इति यणादेशः ।
1
बह्वय इति । 'बह्वादिभ्यश्च' इति ङीष् । श्रेयस्य इति । अतिप्रशस्ताः इत्यर्थः । 'द्विवचनविभज्योपपदे' इति ईयसुन् । 'प्रशस्यस्य श्रः' इति श्रः । 'उगितश्च' इति ङीप् । बहुश्रेयसीति । 'स्त्रियाः पुंवत्' इति पुंवत्त्वम् । 'गोस्त्रियोः' इति स्वस्तु न 'यसो बहुव्रीहेनेति वाच्यम्' इति तन्निषेधात् । बहुश्रेयसी स् इति स्थिते प्रक्रियां दर्शयति — दीर्घङयन्तत्वादिति । ननु श्रयसीशब्द एव व्यन्तः । प्रत्ययग्रहणे यस्मात् स विहितस्तदादेरेव ग्रहणात् । नच 'स्त्रीप्रत्यये न तदादिनियमः' इति निषेधान्नेह तदादिनियम इति वाच्यम्, अनुपसर्जन एव स्त्रीप्रत्यये हि 'न तदादिनियमः' इति प्रतिषेधः । इह तूपसर्जनत्वात्तदादिनियमोऽस्त्येवेति चेत्, अस्तु श्रेयसी शब्दस्यैव रूयन्तत्वम्, नतु बहुश्र यसीशब्दस्य । तथापि हल्ड्यादिलोपोन्र निर्बाधः । सोः ड्यन्तात् श्रेयसीशब्दात्परत्वस्य अनपायात् । नहि हल्ड्याब्भ्य इति विहितविशेषणम्, प्रमाणाभावात् । या ला का इत्यादावव्याप्तेश्च तत्र सोष्टाबन्ताद्विहितत्वाभावात् यत्तत्किमिति हलन्तेभ्यसुयुत्पत्तौ त्यदाद्यत्वे (किमः कत्वे च) सत्येव टापः प्रवृत्तेः । नच तत्र हलन्ताद्विहितत्वेन निर्वाहः शङ्कयः, यः सः कः इत्यादावतिव्याप्तेः कर्ता सखा इत्यादावव्याप्तेश्चेत्यास्तां तावत् । 'दीर्घाज्जसि च' इति पूर्वसवर्णदीर्घनिषेधे यणि बहुश्रेयस्य । बहुश्रेयस्यः । हे बहु यसी स् इति स्थिते नदीकार्यं वक्ष्यन् नदीसंज्ञामाह - यू ख्याख्यौ नदी | ईश्व ऊश्व यू । पूर्वसवर्णदीर्घः । 'दीर्घाज्जसि च' इति निषेधाभावरछान्दसः । व्याख्यानाद्दीर्धयोरेव ग्रहणम् । स्त्रियमाचक्षाते स्त्राख्यौ । शब्दावित्यर्था लभ्यते । यू इति तद्विशेषणम् । तदन्तविधिः । स्त्रियामित्येव सिद्धे आख्याग्रहणं नित्यस्त्रीलिङ्गलाभार्थम् । द्वित्वे नदीत्येकवचनं छान्दसम् । तदाहईदूदन्तावित्यादिना । यू किम् मात्रे । 'आण्नद्याः' इति न भवति । स्त्रीलिङ्गा विति किम् ? वातप्रम्ये । नित्येति किम् ? ग्रामण्ये । ननु प्रकृते बहुश्रेयसीशब्दस्य पुंलिङ्गस्वात् कथं नदीसंज्ञेत्यत आह- प्रथम लिङ्गग्रहणं चेति । वार्तिक्रमेतत् । प्रथमस्य समा सादिवृत्तिप्रवृत्तेः पूर्वं प्रवृत्तस्य स्त्रीलिङ्गस्य 'यू स्त्र्याख्यौ ' इत्यत्र ग्रहणं कर्तव्यमित्यर्थः । नन्वेवं सति समासादिवृत्यभावे गौर्यादिशब्दानां नदीत्वं न स्यादित्याशङक्य अपिशब्दमध्याहृत्य व्याचष्टे - पूर्वमित्यादिना । समासादिवृत्तिप्रवृत्तेः पूर्व स्त्रीलिसस्य सतः वृत्तिदशायामुपसर्जनतया स्त्रीलिङ्गत्वाभावेऽपि नदीत्वं वक्तव्यमिति वा -
For Private and Personal Use Only