________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
१७२
सिद्धान्तकौमुदी
[ अजन्तपुंलिङ्ग
प्रम्यः । हे वातप्रमीः । 'अमि पूर्व:' ( सू १९४) । वातप्रमीम् । वातप्रम्यौ । वातप्रमीन् । वातप्रम्या । वातप्रमीभ्याम् । वातप्रम्ये । वातप्रमीभ्याम् । वातप्रभ्यः । वातप्रमीभ्याम् । वातप्रम्यः । वातप्रम्योः । वातप्रम्याम् । दीर्घत्वान्न नुद् तु सवर्णदीर्घः । वातप्रमी । वातप्रम्योः । वातप्रमीषु । एवं ययोपप्यादयः । यान्त्यनेनेति ययीर्मार्गः । पाति लोकमिति पपीः सूर्यः । 'यापोः किद्द्द्वे च' ( उ ४३९ ) इति ईप्रत्ययः । क्किबन्तवातप्रमीशब्दस्य त्वमि शसि कौ च विशेषः । वातप्रभ्यम् । वातप्रम्यः । वातप्रम्यि । 'एरने काचः -' (सू २७२ ) इति वक्ष्यमाणो यण् । प्रधी•
सत्यपि दीर्घग्रहणे ङीब्ग्रहणमिति भावः । दीर्घादिति । वातप्रमी औइति स्थिते 'दीर्घाज्जसि च' इति पूर्व सवर्णदीर्घे निषिद्धे 'इको यणचि' इति यणि वातप्रम्याविति रूपमि - त्यर्थः । हे वातप्रमीरिति । दीर्घान्तत्वात् 'ह्रस्वस्य गुणः' इति न । श्रमीति । वातप्रमी अम् इति स्थिते 'अमि पूर्व:' इति पूर्वरूपे वातप्रमामिति रूपमित्यर्थः । 'एरनेकाचः' इति यण्तु न, ईप्रत्ययान्तस्य धातुत्वाभावात् । वातप्रमीनिति । पूर्वसवर्णदीर्घे 'तस्माच्छसः' इति नत्वम् । वातप्रम्येति । अधित्वात् 'आङो नाऽस्त्रियाम्' इति भावस्याभावे यण् । वातप्रम्ये इति । अधित्वात् ङङसिङस्सु 'घेर्डिति' इति गुणो न । वातप्रम्यामिति । आमि यणादेशे रूपम् । दीर्घत्वान्न नुट्, 'हस्वनद्या:' इति ह्रस्वग्रहणादिति भावः । ङौं त्विति । वातप्रमी इ इति स्थिते परत्वाद्यणादेशं बाधित्वा सवर्णदीर्घे वातप्रमी इति रूपम् । अधित्वादिदुदन्तत्वाभावाच्च 'अच्च घेः' इति, 'औत्' इति च न भवति । वस्तुतस्तु 'ईदूतौ च सप्तम्यर्थे' इति सूत्रे 'सप्तम्यन्तमी द्दन्तं लोके नास्ति । अतः 'सोमो गौरी अ. धिश्रितः' 'मामकी तनू' इति वेद एव तदुदाहरणम्' इति भाष्यविरोधाद्वातप्रमी इति सप्तम्यन्तस्य लोके प्रयोगो नेत्यनुमीयत इति शब्देन्दुशेखरे स्पष्टम् । यापोरिति । 'यापोः किद्वे च' इति औणादिकसूत्रम् । याधातोः पाधातोश्च ईप्रत्ययः स्यात् स कित् । प्रकृतिभूतयोर्द्वित्वं चेत्यर्थः । कित्त्वात् 'आतो लोप इटि च इत्याल्लोपः । अभ्यासहस्वः । क्विबन्तवातेति । 'माङ् माने' इत्यस्मात् कर्तरि क्विपि 'घुमास्था' इति ईत्वे वातप्रमीशब्द इति केचित् । तन्न, 'ईस्वमवकारादौ' इति वार्तिकविरोधात् । मीञ् हिंसायाम् इति मीधातोः क्विपि तु वातप्रमोशब्दो निर्बाधः । वक्ष्यमाणो यणिति । अमि पूर्वरूपं, शसि पूर्वसवर्णदीर्घ, ङौ सवर्णदीर्घं च बाधित्वा परत्वात् 'एरनेकाचः' इति यण, ईकारान्तधातुत्वादिति भावः । प्रधीवदिति । प्रकृष्टं ध्यायतीति प्रधीः । 'ध्यायतेः सम्प्रसारणं च' इति क्विपि यकारस्य सम्प्रसारणमिकारः। 'सम्प्रसारणाच्च' इति पूर्वरूपम् । 'हलः' इति दीर्घः । अस्य च ईकारान्तधा
।
For Private and Personal Use Only