________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
अजन्तपुंलिस
त्रयः । त्रीन् । त्रिभिः । त्रिभ्यः । त्रिभ्यः । (२६४) स्त्रयः ७१।६॥ त्रिशब्दस्य प्रयादेशः स्यादामि । त्रयाणाम् । परमत्रयाणाम् । गौणत्वे तु नेति केचित् । प्रियत्रीणाम् । वस्तुतस्तु प्रियत्रयाणाम् । त्रिषु । द्विशब्दो नित्यं द्विवचनान्तः । (२६५) त्यदादीनामः ७।२।१०२॥ एषामकारोऽन्तादेशः स्याद्विभको । 'द्विपर्यन्तानामेवेष्टिः' (वा ४४६८) द्वौ। द्वौ । द्वाभ्याम् । हाभ्याम् । द्वाभ्याम् । द्वयोः । द्वयोः । 'द्विपर्यन्तानाम्' इति किम् । भवान् । भवन्तौ । भवन्तः। संज्ञायामुपस.
त्रिशब्दे विशेषमाह । त्रिशब्द इति । त्रि आम् इति स्थिते नुटि दी गत्वे त्रीणामिति प्राप्ते। स्त्रयः । 'आमि सर्वनाम्नः' इत्यतः आमीत्यनुवर्तते । तदाहत्रिशम्दस्येत्यादिना । अनेकालत्वात् सर्वादेशः। नुटू दीर्घश्च । तदाह-त्रयाणामिति । 'रय इति तु नोक्तम् , इयङ् अनङ् इत्यादिवत् डकारात्पूर्वस्य अकारस्य उच्चारंणार्थत्वशङ्काप्रसङ्गात् । अङ्गाधिकारस्थत्वात् 'पदाङ्गाधिकारे' इति परिभाषया रि. ति तदन्तग्रहणमित्यभिप्रेत्योदाहरति-परमत्रयाणामिति । परमाश्च ते त्रयश्चेति विग्रहः । प्रियाः त्रयो यस्य इति प्रियत्रिशब्दो बहुवीहिः । तस्यान्यपदार्थप्रधानत्वादेकद्विबहुवचनानि सन्ति । अतो हरिवत्तस्य रूपाणि । तत्र त्रयादेशमाशय आहगौणत्वे विति । त्रिशब्दस्य उपसर्जनत्वे 'स्त्रयः' इति न भवतीति केचिदाहरित्यर्थः। 'गौणमुख्ययोर्मुख्य कार्यसम्प्रत्ययः' इति न्यायात् इति भावः । वस्तुतस्विति । प्रियप्रयाणामित्येव रूप वस्तुत्वेन ज्ञेयमित्यर्थः । प्रामाणिकमिति यावत् । गौणमुख्यन्यायस्त्वत्र न प्रवर्तते, तस्य पदकार्य एवं प्रवृत्तेः । अत एव उपसर्जनानां सर्वनामत्वप्रतिषेध आरब्धो वार्तिककृता । अत एव च प्रियतिस्त्रेत्यादौ तित्रादयः भाष्ये उदाहृताः सङ्गच्छन्त इत्यन्यत्र विस्तरः। __ अथ द्विशब्दे विशेषमाह-द्विशब्द इति । तस्य द्वित्वनियतत्वादिति भावः । द्वि औ इति स्थिते । त्यदादीनामः । 'अष्टन आ विभक्तो' इत्यतो विभक्तावित्य. नुवर्तते । एषामिति । त्यदादीनामित्यर्थः । त्यद आदिर्येषामिति विग्रहः । अन्ता. देश इत्यलोऽन्त्यपरिभाषालभ्यः। विभक्तो किम् ? तत् फलम् । 'स्वमोनपुंस. कात्' इति लुकि अत्वं न । द्विपर्यन्तानामिति । सर्वादिगणे ये त्यदादयः पठिताः तेषामिह द्विपर्यन्तानामेव ग्रहणे भाष्यकारस्य इच्छेत्यर्थः । द्विशब्दस्य द्विवचनेषु परतोऽ त्वे कृते रामशब्दवद्रुपाणीत्याह-द्वावित्यादि। द्विपर्यन्तानामिति किमिति । युष्मदस्मदोरात्वयत्वलोपैबर्बाधात् किमः कादेशविधानाच्च तेषां त्यदादिष्वन्तर्भावेऽपि न दोष इति प्रश्नः । भवान् । भवन्ताविति । भवत् स् इति स्थिते 'उगिदचाम्' इति नुमि हल्ड्यादिलोपे संयोगान्तलोपे 'अत्वसन्तस्य च' इति दोघे भवानिति रूपम् । द्विप. त्विानिमित्ताले शासनागिरकानमा
wraangamnamasawwanmartinepata
For Private and Personal Use Only