________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ८ ]
बालमनोरमासहिता।
१६६
त् । (२६१) षड्भ्या लुक ७१॥२२॥ षड्भ्यः परयोजेश्शसोलुंक् स्यात् । (२६२) प्रत्ययलोपे प्रत्ययलक्षणम् १२११६२॥ प्रत्यये लुप्तेऽपि तदाश्रितं कार्य स्यात् । इति 'जसि च' (सू २४१) इति गुणे प्राप्ते । (२६३) न लुमताङ्गस्य १६१।६३॥ लुक् इलु लुप् एते लुमन्तः । लुमताशब्देन लुप्ते तन्निमितमाकार्य न स्यात् । कति । कति । कतिभिः। कतिभ्यः । कतिभ्यः। कतीनाम् । कतिषु । अस्मयुष्मक्षसज्ञकास्त्रिषु सरूपाः। त्रिशब्दो नित्यं बहुवचनान्तः ।
दिभ्यः चलुः, जनपदे लुप् इत्यादिविधिप्रदेशेषु 'अस्य सूत्रस्य शाटकं वय' इतिवद्वाविसंज्ञाविज्ञानात् नान्योन्याश्रयः । तदेवं कतिशब्दस्य षट्संज्ञायाम् । षड्भ्यो लुक् । जयशसोरित्यनुवर्तते । तदाह-षड्भ्यः परयोरित्यादिना । जसि लुप्तेऽपि 'जसि च' इति गुणमाशक्तुिमाह-प्रत्ययलोपे प्रत्ययलक्षणम् । प्रत्ययः लक्षणं निमित्तं यस्य तत् प्रत्ययलक्षणम् । प्रत्ययस्य लोपे सति प्रत्ययनिमित्त कार्य स्यादित्यर्थः। फलितमाहप्रत्यये लुप्तेऽपीत्यादिना । स्थानिवदावादेव सिद्धे अल्विध्यर्थमिदं सूत्रम् । यत्र प्रत्यय. स्यासाधारणं रूपं प्रयोजकं तदेव कार्य प्रत्ययलोपे सति भवतीति नियमार्थ चेति भाष्यादिषु स्पष्टम् । इति जसि चेतीति । अनेन सूत्रेण लुप्तं प्रत्ययमाश्रित्य 'जसि च'. इति गुणे प्राप्ते इत्यर्थः। न लुमताङ्गस्य । प्रत्ययलोपे प्रत्ययलक्षणमित्यनुवर्तते । लु इत्येकदेशोऽस्यास्तीति लुमान् । लुक्शब्दः श्लुशब्दः लुप्शब्दश्च । तेन शब्देन प्रत्ययलोपे विहिते सति प्रत्ययनिमित्तकमङ्गकार्य न स्यादित्यर्थः । तदाह-जुक्छु इत्यादिना। अङ्गस्य इत्यनुक्तौ पञ्च सप्त इत्यादौ 'सुसिकन्तम्' इति पदसंज्ञा न स्यात् , जश्शसो का लुप्तत्वात् । ततश्व 'न लोपः प्रातिपदिकान्तस्य' इति नलोपो न स्यात् । अतोऽङ्गस्येत्युक्तम् । एवं च जसि लुका लुप्ते प्रत्ययलक्षणाभावात् 'जसि च' इति गुणो न भवति इत्यभिप्रेत्योदाहरति-कतीति । प्रसङ्गादाह-अस्मदिति । त्रिग्विति । पुंस्त्रीनपुंस्मकेष्वित्यर्थः। सरूपा इति । समानानि रूपाणि येषामिति वि. ग्रहः। लिङ्गविशेषबोधकटाबाद्यभावादिति भावः । नचैवं सति 'अलिङ्ग युष्मदस्मदी' इति 'साम आकम्' इति सूत्रस्थभाष्यविरोध इति वाच्यम् , पदान्तरसंनिधानं विना लिङ्गविशेषो युष्मदस्मच्छब्दाभ्यां न प्रतीयत इति हि तदर्थः । अत एव 'न षट्स्वस्रादिभ्यः' इति पञ्चन्नादिषसज्ञकेभ्यः टाकीग्निषेधः सङ्गच्छते । अन्यथा सीत्वाभावादेव तदभावे सिद्धे कि तेन । अत एव च 'डे प्रथमयोः' इति सूत्रे भाष्ये युष्मानित्यत्र 'तस्माच्छसो नः पुंसि' इत्युपन्यासः सङ्गच्छते । अत एव च 'नेतराच्छ. न्दसि' इति सूत्रे शिशीनुमादिभिर्युष्मदस्मदाद्यादेशानां विप्रतिषेधपरं वार्तिकं त. द्राध्यं च सङ्गच्छत इति दिक् ।
For Private and Personal Use Only